पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ अथर्वसंहिताभाष्ये विहिता ऋविगानतये देयद्रव्यस्य कृतिः । तथं इष्टम् श्रुतिविहितं याग होमादि कर्म । पूर्तर स्मृतिपुराणाभिहितं वापीकूपतटकदेवायतनारामादि निर्माणम् । एते च अग्निहोत्रादयः सर्वे उच्छिष्टं उच्छिष्यमाणे 'प्रपद्या संस्पृष्टे ब्रह्मणि । ऽअधिः सप्तम्यर्थानुवादी । समाहिताः .स माश्रिताः । दशमी ॥ एकराश द्विरात्रः सद्यःकाः श्रीरुक्थ्यः । ओतं निहितमुच्छिष्टे यज्ञस्यानि विद्ययां ॥ १० ॥ (१) एकऽरात्रः । द्विsरात्रः । सद्यःऽक्रीः । मधीः । उक्थ्यः । आऽर्जतम् विऽर्हितम्। उऽशिं । यज्ञस्यं।अनि विद्यया ॥१०॥(१५, } एकां रात्रिं व्याप्य वर्तमानः सोमयाग एकरात्रः । तथा वै शन्त्री व्याप्य वर्तमानः सांभयागो द्विरात्रः । द्विरात्रप्रभृतयः सोमयागा अर्चना इत्युच्यन्ते । ‘‘ द्विराचमभृतय उपरिष्टाद् अतिरात्रा अहीना एकादशा त्रात् ” इति त्रितत्वात् । अतो नैषां समेष्वन्तर्भाव इति पृथगुपाद नम् । ॐ ‘‘अहःसर्वेकदेशसंख्यातपुण्याच्च रात्रेः” इति समासान्तः अकारप्रत्ययः ॐ । सद्यभुकी: सैक्रीः इत्युभौ एकाह सोमयागविं शेषौ । सद्यस्तदानीमेव जीयते सोमोस्मिन्निति सद्यःीः । प्रीश ब्दोपि इत्थं . निर्वक्तव्यः । उक्थ्यः अग्निष्टोमसंस्यात ऊर्ध्वभावीनि श्रीणि स्तुतशस्राणि उक्थसंज्ञवानि यस्य सन्ति स सोमयाग उक्थं । तट तद् एकरात्रादिकम उच्छिष्टे उदीरितलक्षणे ओतम् अबढं निहि तो निक्षिप्तम् । वर्तत इत्यर्थः । इत्थं यज्ञस्य संबन्धीनि अणूनि सु क्ष्माणि रूपाणेि विद्यया भावनया । तत्रैव कारणभूते बॅलणिं निहि तानीत्यर्थः । [ इति ] चतुएँनुवाके यमं सूक्तम् ॥ 1 S’ कृप्तिः. 3’ त तथा. 3 S” परिक:ि: . | S . ॐ ब्रह्मणापिः + क = स --~थथः ।