पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४. सु° ९.] ४४७ एकादशं काण्डम् । १३९ द्वितीयसूक्ते प्रथमा ॥ चतूरात्रः पंचरात्रः षडुत्रश्श्चोभयैः सह । घोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये युझ अमृते हिताः ॥ ११ ॥ चतैःऽरात्रः । पुषऽरात्रः । घट्ऽरात्रः। च । उभयंः । सह । थोडशी । सप्तऽरात्रः । च । उत्5ष्टिात् । जहिरे । सवें । ये । थइनw: { अमृते । हिताः ॥ ११ ॥ चतसृभी रात्रिभिरानत्यमानः सोमयागश्चतूरात्रः । एवं पञ्चरात्रषडू त्रसप्तरात्रा व्याख्येयाः । उभय इत्यनेन चतूरात्रादीनां द्विगुणितात्वं वि वक्षितम् । उभौ चतूरात्रलक्ष्णौ अवयवावस्य स: अष्टरात्र उभयः एवं पञ्चरात्रो द्विगुणित दशरात्रो भवति । यदूत्रो द्विगुणितो द्वादश रात्र इत्येवम् अवगन्तव्यम् । सहशब्द एतेषां सtहिन्यम् आचष्टे । षोडशी उक्थ्यसंस्थात उपरि षोडशं घोडशसंख्यापूरकं स्तोत्रं शस्त्रं च यस्यर्ति स सोमयागः षोडशी । तन्निर्ववनय एव आम्नायते । “ यद् वध षोडशं स्तोत्रं योडशं शस्त्रं तेन षोडशी । तत् षोडशिनः षोडशित्वम् इति [h° सं° ६. ३. ११.१]। ये च अन्ये यज्ञा अमृते हितः अमृत लक्षणफलजनने समर्थाश्चतूरात्रादयः सर्वे ते यज्ञा उच्छिष्टात् बलौदनो च्छेषणाद् उच्छिष्यमाणात् जगत्कारणाद् ब्रह्मण एव सा जज्ञिरे जr . भूबुः । ॐ जनी प्रादुर्भावे । ‘गमहन°” इति उपधालोपः । ‘* वि बेंचनेचि ” इति स्थानिवधान् साकस्य द्विषंचनस् ४ ॥ द्वितीया । प्रतीहारो निधनं विश्वजिच्चभिजिच्च यः । साहूतिरात्रावुच्छिष्टे द्वादशाहोपि तन्मथिं ॥ १२ ॥ मतिऽहारः। निऽधनम् । विश्वऽजित् । च । अभिऽजित् । च् । यः । साहू'अतिशत्रौ । उत्ऽशिष्टे । दृश्ऽअहः । अपि। तत् । सर्थेि ॥१२३ ! B चतरशः M« जंतूपः and t६ चुतुरात्रेःWe with A B C D E K & R . & v । ११ E. २ 2 शत . A We with PJ CP,