पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० अथवे हे उझीथभक्तत्यनन्तरभाविनी मतिहर्ता उच्यमाना साग्नश्चतुर्थीं भक्तिः प्र तिहारः । ८ ‘‘उपसर्गस्य धज्यमनुष्ये बहुलम्” इति सहितको दीर्घः ल । येन भागेन साम परिसमाप्यते तन्निधनम् । तत्र सर्वे सङ्गातृभिवंतव्यम् । विश्वजिदभिजितौ औौ सोमयागौ अग्निष्टोमसंस्थौ । साहूहिणी । एकेन अझ समाप्यमानः सवनत्रयात्मकः सोमयागे सहः । रात्रिम् अतीत्य वर्तत इति अतिरात्रः एकोनत्रिंशस्तुतशस्त्रवान् सोमयागः । एते प्रतिहारादयः उच्छिष्टं ब्रह्मणि परिकल्पिताः । इद शrहोऽपि । बादशानाम् अह्नां समाहारो यस्मिन् कतौ स क्रतुर्बादशाहः। स च सत्रहीनामकः । सोपि तस्मिन् ब्रह्मणि आश्रितः । ॐ ‘‘रा- जाहःसखिभ्यः” इति टच् समासान्तः । “न संख्यादेः समाहारे इति अहादेशाभावः ॐ । यद् एतद् अनुकान्तं यज्ञजातं तत् सर्वं मयि भवत्विति प्रार्थना अवगन्तव्या । तृतीया । सूनृत् संनतिः क्षेमेः स्वधोर्जामृतं सहः। उच्छिष्टे सर्वे प्रत्ययः कामाः कामेन तातृपुः ॥ १३ ॥ सूनृतां । सम्ऽतीतिः । दोर्मः। स्वधा । ऊजो । अमृतम् । सह: । उत्ऽशिष्टे । सवें । प्रत्यर्थः । कामः । कामेन । ततूपुः ॥ १३ ॥ सूनृता प्रियसयामिक वाक् । संनतिः फलस्य नतिः उपनतिः । तस्थ उपनतस्य फलस्य परिरक्षणं क्षेमः । स्वधा पितृणां संबन्धिनी तृ प्तिकरी । यद्वा अन्ननामैतत् । सर्वेषाण्युपभोग्यम् अन्नम् । ऊर्जा मागस्य |पकं बलकरम् अन्नम् । ॐ ऊर्जा बलगणनेयोः । अस्मात् पचा यच् ¥ । अमृतम् देवोपभोग्यम् अमृतत्वमापकं पीयूषम् । सह: प राभिभवनक्षमं बलम् । एते सर्वे कामाः काम्यमानाः फलविशेषा उ च्छिष्टं ब्रह्मणि आश्रिताः प्रत्ययः आत्माभिमुखम् अङ्काः प्राप्नुवन्तः १९ B क्षम. & R. S क्षेमं, We with Abc Dev Cs D८. २PJ के मी ।. ॐ क्षमं । We with C. ३ P ऊम् . We with >= CP,

3' तस्रिधानम्. ४ S 'श्राणयोः.


-