पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ अथर्वसंहिताभाष्ये सोमयागो विषुवान् तम् । ये चान्ये यज्ञा गुहा हिताः गुहाया निगू ढा अज्ञायमाना वर्तन्ते न सर्वान् यज्ञान् अयम् उच्छिष्टः उच्छिष्य मण ओदनः परमात्मा वा बिभर्ति धारयति पोषयति वा । सदृशः स इति विशेष्यते । विश्वस्य सर्वस्य जगतो भर्ता । जनितुः जनयितु स्वजनकस्य सवयज्ञानुष्ठातुः पिता पुण्यलोके तस्योत्पादकः । परमात्मपक्षे तु लोके यों जनयिता तस्य सर्वस्यापि पिता । सर्वे जनयितारोपि अ स्मात् प्रथमम् उत्पद्य ततः स्वकायं जनयन्तीत्यर्थः । ततः सर्वकारणका रणभूत इति भावः । षष्ठ । पिता जनितुरुच्छिष्टोसोः पौत्रः पितामहः । श क्षियति विश्वस्येशानो वृधु भूम्यमतिञ्जयः ॥ १६ ॥ पिता । नितुः। उतऽशिष्टः। असोः। पौत्रैः । पितामहः। सः। क्षियन्ति । विश्वस्य । ईशानः। वृष । भूम्यम् । अतिऽः॥ १६॥ उच्छिष्टः हुतावशिष्ट ओदनः जनितुः जनयितुः स्वोत्पादकस्य पिता लोकान्तरे दिव्यशरीरस्य उत्पादकः । तथा असः प्रणस्य पौत्रः । प्राण चलनात शरीरस्य चलनं तेन च ओदनस्य पाक इति व्यवधानापेक्षया पौत्रयम् । तथ तस्यैव प्राणस्य अयं पितामहः । भाविस्वर्गभोगयोग्य स्य शरीरस्य तावद अयं पिता । तस्य शरीरोत्पत्यनन्तरं । तत्र प्राणसं चार इति भाविशरीरव्यवधानाद् भाविनः प्राणस्य अयं परंपरया उत्पाद क इति पितमहषिम् ॥ “अथात आदेशो नेति नेति ’’ [ वृ° आ०२.३ १९} इति दृश्यप्रपञ्चनिषेधावधित्वेन उच्छिष्यमाणः परमात्मा यदा उच्छि टुशब्दार्थः तदा एवं योजना । जनितुर्जनयितुः उत्पादकस्य प्राणिआप्तस्य उच्छिष्यमाणः परमात्मा पिता । स्वस्वकार्यम् उत्पादयतां सर्वेषाम् अयम् आद्यस्स्रष्टत्यर्थः । तथा असोः प्राणस्य प्रथमसृष्टस्य हिरण्याक्षमनः पर त्रः । पुत्रश्चतुर्मुखो ब्रह्म तत्सृष्टा देवादयः पौत्राः । तदासना परमा मैव अवस्थित इत्यर्थः । तत्र यः पितामहो हिरण्यगर्भः तस्य च पर £S° उत्पाद


+

= ' . - 1-५२ ।