पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४. सू° ९.] ४४७ एकादशं काण्डम् । १४३ आत्मनश्च वास्तबभेदाभावात् पितामहःखमपि विज्ञेयम् । एवंभूतः स उ च्छिष्टः विश्वस्य सर्वस्य जगत ईश्वरो प्रवन् वृणु कामानां व मेशनः र्षिताः अतिभ्यः अतिकान्तह्मनः सन् भूम्याम् पृथिव्यां दिति नवक्षः ति । सर्वप्राणिशरीरेषु वर्तते । सक्षमी ॥ ऋतं सत्यं तप राहू श्रमो धर्मश्च कर्म च । भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बलें ॥ १७ ॥ तम् । सत्यस् । तपः ? राष्ट्रम् । अर्मः। धर्मः । च । कसें । ३ । भूतम् । भविष्यत् । उत्ऽशिष्टे । वीर्यम् । लक्ष्मः । बलंम्। बले ।१७}} ऋतम् मनसा यथार्थसंकल्पनम् । सत्यम् वाच यथायंभाषणम । तपः शरीरसंतापकरो व्रतोपवासादिनियमविशेषः । राष्ट्र राज्यम् । अ मः शान्तिः शब्दादिविषयोपभोगस्य उपरतिः । धर्भः तजन्यः अपूर्ववि षः । कसे बर्णाश्रमानुसारेण विहितं यागदानहोमादि । भूतम् उपम् जगत् । भविष्यत् उत्पत्स्यमानम् । एतत् सर्वम् उच्छिष्टे जलधि तद!- सिंके ओदने वा कार्यवेन नियम् आश्रितम् इति । मथ वीर्यम् स मर्यम् । लक्ष्मीः सर्ववस्तुसंषतिः । वलम् सर्वकर्मनिंर्तनक्षमं शरीरग सामर्थे बले बलवति तस्मिन् उच्छिष्टे । वर्तन्त इत्यर्थः । / अष्टमी ॥ समृद्धिरोज आकूतिः क्षात्रं प्राप्तुं पहुर्मः । संवत्सरोयुच्छिष्ट इदां र्पिषा ग्रह हुविः ॥ १६ ॥ सम्ऽऋद्धिः। ओजः । आऽकृतिः। भूत्रम् । राष्ट्रम । षट्। उर्यः । सम्वत्सरः। अधि। उनऽशिष्टे । इदु । मएघाः ग्रहः । हविः ॥१८॥ वर्. समृद्धिः इष्टफलस्य अभिवृद्धिः । ओजः शारीरबलम अष्टभो धातुः । आकूतिः इष्टफलविषयः संकल्पः । क्षात्रम् दात्रं देनः । रष्ट्रम् क्षत्रध मैंण परिपालनीयं राज्यम् । षट् पQख्याका उडैः । ताश्च भन्नन्तरे


०८ ५-१----~~५ - -

1 Soci। २मके. ४ S* निवर्तनम्नमं. - - - -