पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ अथर्वसंहिताभाष्ये परिगण्यन्ते । ‘‘ षण्मोवरं :सस्पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापशौच धयश्च ” इति [ आश्व° १. २. १]। 5था संवत्सरः श्वादशमासाभकः का लः । इढा नाम देवता यस्याः प्रीतये यज्ञेषु हुतशिष्टात् पुरोडशदे भृगोवदीयते । प्रैषाः कर्मसु विजां मेरका मनलाः । ग्रहाः वायव्ये गृह्यमाणा ऐन्द्रवायवादयः सोमाः । हविश्चरुपुरोडाशादिलक्षणम् । एतत् सर्वम् उच्छिष्टे [अधि] उच्छिष्यमाणे ब्रह्मणि आधारे । यत इत्यर्थः । नवमी । चतुंहोंतार आप्रियंश्चातुर्मास्यानि नीविदः। उच्छिष्टे यज्ञा होत्रः पशुबन्धास्तदिष्टयः ॥ १९ ॥ चर्तुःऽहोतारः। आप्रियेः । चातुःऽमास्यानि। निऽविदः। उत्ऽशिष्टे । यज्ञाः । होत्रः । पशुऽबन्धाः । तत् । इष्टयः ॥ १९ ॥ चतुहतारः चतुहतृसंज्ञका मन्त्राः “चिति सुक्” इत्याद्याः पञ्चानु वाकास्तैतिरीयके [तै० आ०३. १-५] समाम्नाताः । यद्यपि तेषां दशहो ता चतुहता [पञ्चहोता] षड्रोता सप्तहोतेति क्रमेण संज्ञा तथापि ते सर्वे चतुहतृसंज्ञयैवोच्यन्ते । तथा च तत्रैव होतृविध्यवसाने श्रूयते । ‘‘क् वं वै ‘‘मे नेदिष्ठं हूतः प्रत्यश्रौषीः । वं वै नानाख्यातार इति । तस्मान्नु हैनां

  • अनुहतार इत्याचक्षते “ इति [ तै' ब्रा°२.३. ११. ४]। आप्रियः पशु

सागसंबन्धिनां प्रयाजानां याज्याः । श्रयते हि तन्नामनिर्वचनम् । ‘‘आ- श्रीभिरामुवन् तद् आप्रीणाम आपित्वम्” इति [ तै' ब्रा°२. २४. ६]। भगवान् आश्वलायनोपि सूत्रयति स्म । ‘एकादश प्रयाजाः । तेषां मेषाः । ‘‘प्रथमं प्रैषसूक्तम । अध्वर्युप्रेषितो मैत्रावरुणः शैष्यति । मेघेहतारम् । ‘‘ होता यजत्याप्रीभिः प्रैषसलिङ्गाभिः” इति [ आश्व° ३. २. १-५]। चा नुर्मास्यानि चतुर्ण मासेषु क्रियमाणानि वैश्वदेववरुणप्रघाससाकमेधशुनासी रीयाख्यानि चत्वारि पर्वाणि ‘‘अक्षय्यं ह वै चातुर्मास्ययाजिः सुकृतं भव ति’’ इतेि [ श ५ प°३. ६. ३. १, आप° ४. १. १] श्रुत्या विहितानि । नि १ X we: with A B B C D E K k R S > XJ v C« De.

। ऽवयेनाना r वे थे नाना’, ५ So S'