पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°४, सू९९•] ४४७ एकादशं काण्डम् । १४ ५ विदः स्तोतव्यगुणप्रकर्षनिवेदनपर मनत्राः ‘‘अपि→वेबः । असैिर्मन्विद्धः । इन्द्रो मरुवान्त्सोमस्य पिबतु । इन्द्रो देवः स + पिबतु’ [निवि०१, १-३] इत्येवमाद्याः । ‘‘निविद्भिर्यवेदयंस्तन्निविदां निविल्यम्’” इति हि [रे ब्रा° ३०९] ब्राह्मणम् । तथा यज्ञा यागाः । होत्राः होतृभमुखाः सन्न ववद्भर्तारः । पशुबन्धाः अभीषोमीयसवनीयानुबन्ध्यात्मकाः सोमाङ्गभूताः पशुयागाः । स्वतन्त्रश्च ‘‘वायव्यं श्वेतम् आलभेत’’ { तै० सं०२, १. १. १ ] इयादिना विहिताः । इष्टयोपि अङ्गभूताः स्वतन्त्राश्च । तद् एतद् अनु कान्तं चतुर्दैतृमभृतिकं सर्वम् उच्छिष्टे उच्छिष्यमाणे ब्रह्मणि तदात्मके ओदने [वा] समाश्रित्य वर्तत इयर्थः । दशमी ॥ अर्धमासाश्च मासांश्चार्तवा ऋतुर्भि: सह । उच्छिष्टे घोषेिणीराः स्तनयित्नुः धृतिर्मही ॥ २० ॥ १६ ) अर्धमासाः । च । मासः। व। आर्तवाः । उऽर्भिः । सह । उत्ऽशिंटे । योषिण:। आर्षः। स्तनयित्नुः । श्रुति: । म्ही ॥ २० ॥ अर्धमासाः पञ्चदशदिधसात्मकाः पक्षः ! मास वैश्रद्यः । अर्तवाः ततदृतुसंबन्धिनः पदार्थविशेषाः । तुभिः कीर्धसन्नाथैः सह । सर्वे रते उच्छिष्टे समाश्रिताः । तथा घोषिणीः धोषिण्यः घोषयुक्त आपः } स्व नयित्नुः स्तनयन् गर्जितं कुर्वन् मेघः । तूंचिः शुद्धा सही महती भू मिः । एतेपि तस्मिन, उच्छिष्टे । समाश्रित इत्यर्णः । [ इति ] चतुएँनुबके द्वितीयं सूक्तम् ॥ तृतीयस्ते प्रथम ॥ एकः सिकता अश्मन् ओषंधयो वीरुधस्तृणां अभ्राणं चैिद्युत युषीमुथि संश्रिता भृिता ॥ २१ ॥ १ D K E 3 v Cx oit ile isa . x, with A B C K D - K V शो '. :) . with A B B C D E K K B DeskJ. १३ P धोणी ।. We ith By €। , ४ P { . Vy witlk XJ Cr. १ so A B BC D E F G H SP¥= v C » Dewithout the istrः , ?' .