पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ अथर्वसंहिताभाष्ये शर्कराः । सिकताः । अश्मनः । ओशेषंधयः । चीरुधुः। तृणं । अभ्राणि । विऽयुः । वर्षम् । उऽशिष्टे। ऽअता । श्रिता ॥ २१ ॥ शर्कराः क्षुद्रपाषाणविशेषाः । सिकताः वालुकाः। अश्मानः पाषाणाः । ओषधयः वीहियाद्यः । वीरुधः विरोहणशीला लताः । तृणा तृणा नि गतादिभिरुपभोग्यानि । अभ्राणि उदकपूर्णा मेघाः । विद्युतस्तडि तः । वर्धम् वृष्टिः । एते सर्वे उच्छिष्टं संश्रिता समवस्थिताः । श्रि तः इति पुनरुक्तिरादरार्थी । श्रद्धा ये च अन्ये संश्रिताः स्त्रश्रयसमवे ताः पदार्थास्ते सर्वे श्रिता इति ॥ द्वितीया । राद्धिः प्राप्तिः समतिव्याप्तिर्महे एधतुः । अयग्निरुच्छिष्टं भूतिश्चाहिं निहिता हिता ॥ २२ ॥ रार्थिः । ऽअग्निः । सम्ऽऔप्तिः । विऽऔप्तिः । महः। एधर्तुः । अतिऽअग्निःउत्ऽशिंष्ठे। भूतेिः। च। आऽहित । निऽहिता । हित ॥२२॥ राद्धिः संसिद्धिः सम्यग निष्पतिः । प्राप्तिः प्रेष्सितस्य फलस्य अधि गमः । समाप्तिः सम्यग् आप्तिः । व्याप्तिः विविधा आप्तिः । महः तेजः उत्सवो वा । एधनुः अभिवृद्धिः । अत्याप्तिः अतिकान्ता आप्तिः । भू तिः समृद्धिः । सा च आहिता आभिमुख्येन स्थिता निहिता निद्भि आ । अत्र सर्वत्र उपसर्गवशाद् अर्थभेदोवगन्तव्यः । राज्यदयः सर्वा स्तस्मिन् उच्छिष्टे हितः स्थिताः ॥ तृतीया । यच्च शार्णातिं भाणेन यच्च पश्यति वक्षुषा । उचूिछा जज्ञिरे सर्वे दिवि देषा दिविश्रितैः ॥ २३ ॥ यत् । च् 1 प्रतेि । माणेन । यत् । च । पश्यंति । चक्षुषा । उतऽर्शिEत् । जज्ञिरे । सवें । दिवि । दैवाः । द्विविऽश्रितैः ॥ २३ ॥ १ A B B C D E K K R S v C De rधतुः ¥J CP gधतुः ।. We with PR,