पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४. सू९९.] ४७७ एकादशं काण्डम् । १४७ थश्च प्राणिजातं माणेन प्राणवायुना प्रणनि प्राणनव्यापारं करोति यचर प्राणेन भाणेन्द्रियेण प्रणति गन्धान् आजि ति यच्च प्राणिजातं च क्षुषा धक्षुरिन्द्रियेण पश्यति नीलपीतादिकं साक्षात्करोति ते सर्वे प्रणि नः : उच्छिष्टात् उच्छिष्यमाणाद् ब्रह्मणः सकाशात् जज्ञिरे । तथा दिवि. श्रितः द्युलोके स्थितः । ॐ शिक्षा सेवाथाम् । ६६ क्लिप् च’” इति किप् । “ तत्पुरुषे कृति बहुलम’’ इयत्र ‘‘ हृदयुभ्यां ढेरुपसंख्यानम्” इति अलुक् & । ये च अन्ये दिवि द्युलोके वर्तमाना देवास्ते सर्वे उच्छिष्टाज्ञिरे ॥ चतुर्थी । ऋचः सामानि च्छन्दांसि पुराणं यजुषा सह । उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिबिंश्रितैः ॥ २४ ॥ ऋचः। सामांनि । छन्दांसि । पुराणम । यजुषा । सह । उत्तऽग्निष्टात् । जज्ञिरे । सवें । दिवि । दैवाः। द्विविऽश्रितः ॥ २४ ॥ उच्छिष्टाज्जज्ञिर इति उतरोर्धर्चः अनुषज्यते । ऋचः पादवद्धा मन्त्राः । सामनि गीतविशिष्टा सन्नाः । छन्दांसि गायत्र्युष्णिगादीनि चतुरक्षरा धिकानि सप्तसंख्याकानेि । पुराण पुरातनबृतान्तकथनरूपम् अTख्या नम् । यजुषा यशुर्मन्लेण सह उच्छिष्टाज्जज्ञिरे । शेषं पूर्ववत् ॥ पञ्चमी । प्राणापानौ चक्षुः श्रोत्रुभक्षितिश्च क्षितिश्च या । उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितैः ॥ २५ ॥ प्राणापानौ । चक्षुः । श्रोत्रम् । अक्षितिः। च । शितिः । च । या । उत्तऽर्शिदात् । जज्ञिरे । संवें । दिवि। चrःद्विविऽश्रित्तंः ॥ २५ ॥ प्राणापानौ भणवृतः अपनवृतिश्च । चक्षुः रूपदर्शनसाधन इ दिद्रथम । श्रोत्रम् शब्दग्रहणसाधनम् इन्द्रियम् । अक्षितिः क्षयभावः । या च क्षितिः प्रायः । यथा अक्षितिः अीथमTणा देवता । क्षितिः - याभिभानि । एते सर्वे पदर्था उच्छिष्टाज्जज्ञिरे इति ॥