पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°४. ९ १०.] ४३८ एकादशं कण्ड । १४९ के वर्तमाना ये च अन्ये देवाः तथा दिविशिखाः दिवम् आश्रित्य वर्त. साभो देवजनाः ते सर्वे उच्छिष्टाजज्ञिरे इति । [ इति ] चतुएँनुवाके तृतीयं सूक्तम् ॥ यन्मन्युर्जायास्” इत्यादिसूक्तत्रयम् अर्थसूक्तम् । अस्य सूतत्रयस्य ब्रह्मयज्ञजपे विनियोगः । अनेन च सूक्तत्रयेण पाङ्कौशिकस्य शरीरस्य मध्ये आत्मत्वेन प्रविष्टं ब्रह्म उपदेक्ष्यन् उप्लब्ध्यधिकरणभूतस्य तस्य श रीरस्य साधनभूतानाम् इन्द्रियाणां च देवानां प्रश्नप्रतिवचनरूपेण उ पतिम् अभिधित्सुस्तदुपायभूतां दृष्टिं प्रश्नप्रतिवचनाभ्याम् उपोद्धातयति यन्मन्युः” इति व्द्युचेन ॥ 6B तत्र प्रथमा ॥ यन्मन्युज़यामावहत् संकल्पस्य गृहादधि । क आंसं जन्युः के चराः क ईं ज्येष्ठव्रोभवत् ॥ १ ॥ यत । मन्युः । जायाम् । आऽअवहत् । सस्ऽकल्पस्य । गृहात् । अधि। के। आसन्।जन्यः। के। वराः। कः। ॐ इति। ज्येष्ठऽवरः। अभवत्॥ १॥ स्वमहिममतिष्ठस्य परबझणः सत्त्वरजस्तमोगुणात्मिकाया । मायाशक्तेश्च माणिकर्मपरिपाकजनितसंबन्धवशाज्जायमाना सोकामयत बहु स्यां प्र जायेय ’” [तै० आ° ४. ६] इत्यादिश्रुतिप्रतिपाद्या या परमेश्वरी सिसृ क्षावस्था से लौकिकविषाहवेन रूप्यते । यत् यदा मन्युः मन्यते स वै जानातीति मन्युः निरावरणज्ञान ईश्वरः । अत एव तस्य सर्वदेव तामकाचम् आम्नायते । ‘मन्युर्भगो सन्युरेबास देवो मन्युर्हता दरुणो विश्ववेदाः” [ तै' ना°२. ४,१. ११] इति । ॐ मन ने इन्यस्माद् औणादिको युप्रत्ययः ॐ । स जायाम् आवहत जायतेस्य सर्वे ज गद् इति सा सिसृक्षवस्थापन्ना परमेश्वरी मायाशक्तिः । ताम् आ भिमुख्यं प्रापयत् । भार्यावेन अभ्यमन्यतेतैयर्थः । लोके हि आया कस्य चित् श्वशुरस्य गृहाद् आनीयते । तद् दर्शयति संकल्पस्येति । सो 1 S परमेश्वरी. 2 S’ Ounit . स ल. 3 S’ क्षार्थेत्ञ्चन नाभ्यमन्यते°. 6 & 4 4 --कवच- - --- कः ।