पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ४ o अथर्वसंहितांमध्ये कामयत बहु स्यां मयेय इति [तै आ° ४. ६] माथमिक ईश्वरकृतः मं : तस्य गृह vवासात् । वशादेव हि एषा सिक्षावस्था सः मGथत इत्थं व्यपदिश्यते । ॐ अधिः पञ्चम्यर्थानुबादी' । तस्मिन् जायथा आषहने जन्याः जनसंबन्धिनो बान्धवा के आसन् । सृष्टेः प्राक् कस्यचिदपि अभावाद् एवं प्रश्नः । के वा व राः कन्यावरणस्य कर्तारः । को नाम तस्मिन् समये ज्येष्ठवरः प्रधान २ चरः उइकन अभवन । द्वितीया । तपश्चैनास्तां कर्म चान्तर्मुहुर्णवे । त आंसं जन्थास्ते वरा ब्रह्म ज्येष्ठEरोभवत् ॥ २ ॥ तर्पः । च । एव । आस्ताम् । कर्म । च। अन्तः । महुतिं । अर्णवे ते । आसन् । जन्यः। ते । वराः। ब्रह्म । ज्येष्ठऽवरः ! अभवत् ॥ २ ॥ तस्मिन् सृष्टिसमये स्त्रष्टुः परमेश्वरस्य तपः स्रष्टव्यपर्यालोचनांसकम् । यः सर्वज्ञः सर्वविद् यस्य ज्ञानभयं तपः” इति श्रुतेः [मु° १,१. ९]। तस्य कर्म च प्राणिभिरनुष्ठितं पुण्यापुण्यात्मकं मुखदुःखफलोन्मुखं परिपक् कसे च आस्ता अभवताम् एवकारेण तदुभयव्यतिरिक्तस्य सदा नि वार्यते । तपःकर्मणी एध संस्यगुपकरणत्वेनं तस्मिन् समये अवस्थिते इत्य र्थः । श्रूयते हि ।। तपसा चीयते ब्रह्म’’ [मु°१.१.४]। ‘‘स तपोतप्य त । स तपस्तद्वा इदं सर्वम् असृजत’’ इति [तै० आ° ४. ६]। तपःक र्मणोः सख्या आधरं निर्दिशति । महति प्रभूते अर्णवे समुद्रे प्रलयका लीने अतः मध्ये । आपो वा इदम् अग्रे सलिलम् आसीत् इति हि [4° ब्रा°१. १. ३. ५] ब्राह्मणम् । अर्णासि उदकानि विद्यन्ते अस्मिन् इति अर्णवः । « अर्णसो लोपश्च’’ इति मार्चथयो यकारः स लषश्च अनयोरेष तपःकर्मणोर्घस्वन्तराभावा द् व्य-बाहुल्यबहु वंभ् उपवर्यं कृतस्य प्रश्नस्य प्रतिवचनं त आगं जन्या इति । १ २.^ J अस्तम् २ PJ महाIि We with x ce. 15 टrघनयामकम् $’ सम्झुपकरणत्वेन ८ ८ ’ " "; = y }, S' ०१it °ब' .