पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°४. सू°१०] ४६९ एकादों काण्डम् । १ ४ १ र्दिश्यमानप्रतिनिर्दिश्यमानयोः एकतास आपातयन्ति सर्वनामानि पर्याये . ण लिङ्गताम् उपददत इति न्यायेन त इति प्रतिनिर्दिश्यमानापेक्षी - लिङ्गम् ४ । तास्तपःकर्मव्यक्तयो’ जन्याः विवाहसदृश बन्धुजना अ:- सन्' । त एव वराः वरयितारश्च आसन् । यत् सिद्धस्यं जगका रणं ब्रह्म मायाशक्तिरूपाया [ जायाया ] आवहने स एव ज्येष्ठवरः अ भवत् । प्रधानभूत उद्वाहकर्ताभवद् इत्यर्थः । तृतीया ! दशं साकमंजायन्त देवा देवेभ्यः पुरा । यो वै तान् विद्यात् मृत्य स वा अथ मुहद् वदेत् ॥ ३ ॥ दशं । साकम्। अजायन्त । देवः । देवेभ्यः । पुरा । यः । वै । तान् । विद्यात् । प्रतिऽअक्षम । सः । वै । अद्य । महत । व ॥ ३ ॥ यद् ब्रह्म सशक्तिकम् अभवद् इत्युक्ते तस्मात् सकाशाद् देवेभ्यः अ . धिष्ठातृभ्यः अश्यादिभ्यः पुरा तेषाम् उत्पतेः प्रागेव दशसंख्याका देश; दीव्यन्ति स्वस्वविषयं प्रकाशयन्तीति देया ज्ञानकर्मेन्द्रियाणेि । यद्वा सप्त शीर्षण्याः प्राणा द्वौ अधाङ्गौ मुख्यः प्राण एक :ति दश । अघ व । ‘प्राणापानौ वक्षुः श्रोत्रम् ’ इत्युत्तरत्र वक्ष्यमाणः दशसंख्याका देवाः साकम् सह अजायन्त । श्रथते हि । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । इति [मु° २. १. ३ ॥ यो वै यः खलु उपासकः तान् देवान् प्रत्यक्ष विद्यात् अपरोतुं जानी यात् स खलु विद्वान् अद्य इदानीं महत देशकालंकृतपरिच्छेदरहितं सर्वगतं ब्रह्म वदेत् उपदिशेत् ॥ चतुर्थी । प्राणापानौ चक्षुः श्रोत्रमक्षितिश्व क्षितैिश्च यां ! १ B ये. We wi, A B C D E K K R S + C De

==

= =

==

=

-- + * • • • • • • • • • =4२१ + २१ + २१ २१ + + + + + + += "== " +== === क + ४ कवि । 1 8 उडत. 2 S’ देशकाश्च५त.