पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°४. सु०१०•} ४३ ॐ एकादशं काण्डम् । १ ५३ एतत्संशौ देवौ । एते षड् देवा ऋतूनाम् अधिपत्रयः। तेपि तस्मिन् समये अज्ञाता अभवन् । एवं तर्हि तस्मिन् काले के धात्रादयः स्वोत्यस्यर्थं ज्येष्ठ वृद्धतमं कारणभूतं कं जनयितारम् उपासते” ६ अभ्यर्थयन्ते । अस्य प्रश्नस्य उतरम् अनन्तरभाविनी अष्टक । षष्ठी । तपश्चैवास्तां कर्म चान्तर्मुहुर्णिवे। तप ह ज कर्मणस्तत् ते ज्येष्ठमुपासत ॥ ६ ॥ जपः । च। एव। अस्तम् । कर्म । च। अन्तः । महति । अर्णवे । तर्पः । हु। जज्ञे । कर्मणः। तत् । ते । ज्येष्ठम् । उर्प। आस्तें ॥ ६ ॥ युवधेच व्याख्यातः । तत्र अगत्स्रष्टुरीश्वरस्य स्रष्टव्यपर्यालोचनात्मकं तपः कर्मणः कल्पान्तरे प्राणिभिरनुष्ठितात् पुण्यापुण्यात्मकात् परिपकात् क र्मणः सकाशात् जज्ञे । स्वमहिमप्रतिष्ठस्य असङ्गोदसीनस्थ सृष्युन्मुखर्च प्रणिकसँपरिपाककृतम् इति तदीयस्य तपसोपि कनैव कारणम् इत्यर्थः । अतस्ते धात्रादयो ज्येष्ठम् वृद्धतमं सृष्टेः कारणभूतं परिष्कं स्वकृतं [तत्] कर्म उपासते स्योत्पादनाय प्रार्थयन्ते । देवमनुष्यादिरूपस्य सर्वस्य जगतः कमैव मूलकारणम् इत्यर्थः ।। सक्षमी ॥ येत आसीद् भूमिः पूर्वो यामद्धात इद विदुः। यो वै तं विद्यान्नासया स मन्येत पुराणवंते ॥ ७ ॥ या । इतः। आसीत् । भूभिः । पूर्वा । याम् । अद्धातयः । इत् । विदुः । यः । वै । ताभं । विद्यात् । नामऽय । सः। मन्येत। पुराणऽवित् ॥ ७ ॥ १ PJ आस्तम. We with P C २P महति ।. We with *J C ३ ॥ जम्ये । ४ ॐ असते ।. We with P J = . c D E K Sv तान्वृिथा।°. c५ तांत्रिश्च', 't with A R, PJ. , ६ K पुराणवत्. we with AB*C D E K R. KP S. v. P c» तr ।. ya with P. 1 S’ उण त अझ्य°. But SyHan's text in S': उसके १०