पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°४. ९१०.]४४४ एकादशं काण्डम् । पूर्वपूर्वस्थ्यनुसारेणैव इदानींतना अपि इन्द्रादयो देवाः सृष्टा इत्यर्थः । सर्रचन्द्रभसौ धत यथापूर्वम् अकल्पयत्’” इति श्रुतेः [ऋ० सं० १०. १९०; ३] । यश्च इन्द्राद् इङ्गलमापकात् कर्मणः इन्द्रो जज्ञे । इन्द्रश ब्दः स्वकारणभूते कर्मणि उपचर्यते । इत्थं सोमात् सोम इत्यादावपि द्रष्टव्यम् । ‘तपो है जज्ञे कर्मणस्तत् ते ज्येष्ठम् उपासते” [६] इति हि कर्मणः सर्वजगत्कारणावम् उक्तम् । ॐ अस्मिन् पक्षे इन्द्राद् इन्द्र इति ‘‘जनिकर्तुः प्रकृतिः” इति पञ्चमी छ । अथ वा अधिभूतम् अवस्थिता ये इन्द्रादयः तेभ्यः सकाशाद् अध्यात्मम् अवस्थितानाम् अ धिष्ठातृदेवानाम् उत्पत्तिः कथ्यत इति बोद्धव्यम् ॥ दशभी ॥ थे त आसुन दी ज्ञाता देवा देवेभ्यः पुरा । पुत्रेशों लोकं च । कास्मिस्ते ट्रक औसते ॥ १० ॥ (२२) ये । हे। औसंस्। दशै । जाताः । देवाः । देवेभ्यैः । पुरा । पुत्रेभ्य्ः । लोकम् । दुचा । कस्मिन् । ते । लोके । आसते ॥ १० ॥(६३) देवेभ्यः अधिष्ठातृभ्यः अश्यादिदेवताभ्यः पुरा पूर्व ये ते देवाः मा गुक्ताः प्राणापानाद्य दशसंख्याका आता आसन् ते पुत्रेभ्यः आत्मजं भ्यो लोकभ स्यकीयं स्थानं दवा कस्मिन् लोके स्थाने आसते उप विशन्ति । यथा लौकिका जनाः पुत्रान् उत्पाद्य तेषां स्वकीयं स्थानं द चा स्थानान्तरं स्वनिवासर्थ अश्रवन्ति एवम् एषां सृष्टानाम् इन्द्रि थाणं तदधिष्ठातृणां ' देवानां निवासाश्रयः क इति प्रश्नार्थः । अस्य प्रश्नस्य “ देवाः पुरुषम् आविशन् ’’ [१३] इति . प्रतिवचनम् अग्रे भविष्यति ॥ [ इति ] चतुएँनुवाके चतुर्थे सुक्तम् ॥ १ ५ ५ ¢6 पञ्चमस्ते प्रथमा ॥ यदा केशास्थि स्नावं मांसं मज्ञानमार्भरत। १ PJ आसन् ।. We wie! PCD .