पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५६ अथर्वसंहिताभाष्ये शरीरं कृत्वा पादवृत् कं लोकमनु प्रविशत् ॥ ११ ॥ यदा। केशांन् । स्पेिं । स्नाई । मांसम् । क्षुधार्नश। आऽअभरत् । शरीरम् । कृवा । पादंऽवत्। कम्। लोकम्। अनु । म। अविंशत् ॥११॥ यदा यस्मिन् सृष्टिकाले केशान् शिरोरुहन् अस्थिस्नावादिधातु श रीरोपदानभूतान् स्रष्टा समभैरत एकत्र संश्रुतवान् । तत्र अस्थि प्रसि द्धम् नाव अक्षां संधिबन्धन” सिराजालम् भांतम् प्रसिद्धम् नजा अ स्थ्यन्तर्गतो रसः । तैः संभृतैः पादवत् । उपलक्षणम् एतत् । हस्तपादाश्च ङ्गोपाङ्गसहितं शरीरं कृत्वा निर्माय । तदानीं कम् अन्यं लोकं स्थानम् अनु प्राविशत् । तदेव शरीरम् आत्मभावेन प्राविशद् इत्यर्थः । “f तत् दृष्ट्वा तदेवानुपाविशत्» [ तै° आ° ¢ . ६ ] ‘‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि ” [ छा° उ° ६. ३. २ ] इत्यादिश्रुतेः । द्वितीया । कुतः केशान् कुतः स्नावं कुतों अस्थीन्याभरत् । अङ्गा पर्वाणि मज्जानं को मांसं कुत आभैरत् ॥ १२ ॥ कुतैः केशान् । कुतैः । स्नावै। कुतैः। अस्थीनि। आ । अभरत् । । अङ्ग। थर्वाणि । मज्ज्ञानम् । कः । मैसम। कुतैः। आ। अभरत् ॥१२॥ केशादीन् संभृत्य ईश्वरः शरीरं सृष्टवान् इत्युक्तम् । अत्र केशाद्यु पादानत्वं स्रष्टत्वं च वस्त्वन्तरविरहात् स्वात्मन एवेति काक्का प्रतिपाद्य ते । स्रष्टा ईश्वरः कुतः कस्माद् उपादानकारणात् केशान् । सम् अभ २ । किं तदुपादानकारणम् । न किंचिद् अस्ति । ‘‘सदेव सम्येदम् अग्र आसीत् एकमेवाद्वितीयम् ’* [ छ° उ° ६. २. १] इति अद्वितीयांच श्रुतेर्वस्त्वन्तरस्याभावात् स्वात्मन एव केशादीन समभरद् इत्यर्थः । तथा च अभिननिमितोपादानवम् ईश्वरस्य श्रूयते । ‘‘सोकामयत बहु स्यां मजायेयेति ” [तै० आ° » . ६ ] । तत्र कामयितृत्वात् कुलालादिवन्निमि १ P मास, २ K K v . We with A B B g D IF R S P P = Cs. ३ ॐ त्रा चैः . We itl; PJ Cr . ४ P मासम् . We with { = C ' >.