पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ ४. ९ १० ४६ एकादश काण्डभे । शत्वम् । प्रजायेयेति डतमपुरुषश्रुत्या स्वभ्यैव बहुभावावस्थानप्रतिपादनाद् अपदान्तत्वम् । आहे च भगवान् बादरायणः । प्रकृतिश्च प्रतिज्ञाह धान्तानुपरोधात्” [ वा° १. ४, २३] इति । तथा कुतः कस्माद् उपा दनकारणात् नव उत्पन्नम् । न कस्माच्चित् । किं तु स्वस्मादेव । एवम् उन्नरश्रापि योज्यम् । अङ्ग अङ्गानि हस्तपादादीनि पर्वाणि त संधीन् मज्जानम् अस्थ्यन्तर्गतं रसभ । कर्मकर्तेशवस्य एकत्र विशे धात् केशाद्युपादानभूतद् अन्य एव कश्चित् संभर्ता स्याद् इत्याशङ्कय तदनन्यत्वमपि प्रतिपादयति क इति । कः अन्यः एतन् आभरत् । न कश्चिद् अस्ति । उपादानभावेन स्थित एव ईश्वरः केश.दीनम् आह लॅपि अभवद् इयर्थः । विचित्रशक्तियोगित्वेन एकस्यैव कर्तृत्वं कर्मत्वं च न व्याहन्यत इत्यर्थः । यद्वा कुतः केशान् इत्यादिषु सर्वत्र करणप्रश्न मात्रं क्रियते । को मांसम् इति कर्तुमश्नमात्रम् । तस्य सर्वस्य प्रतिप चनम् उतरया क्रियते । तृतीया । संसिचो नाम ते देवा ये संभारांन्समभेरन् । सर्वे संसिच्य मत्यै दवाः पुरुषभाविंशन् ॥ १३ ॥ सम्ऽसिचः। नार्म । ते । देवः। ये । सम्ऽभारा । सरऽअभेरन् । सर्वम् । सम्ऽसिच्यं । साथैस् । देवाः पुनृपम् । आ। विशन् ॥१३॥ ये देवाः प्रागुक्ता ज्ञानेन्द्रियकर्मेन्द्रियात्मकाः साधिष्ठातृकाः प्राणापा नाद्य चः संभारान् संभ्रियन्त इति संभाराः प्राग् उदीरिताः [ केश द्याः तान् समभरन् एकत्र संश्रुतवन्तः ते देवाः संसिचो नाम । संसिद्ध नित । सभ इति एकीभावे । तान संभारान् एकीकृय बन्धकेन रसेल आबभन्तीति संसिचः संसेचनसमर्थाः । संधायक इत्यर्थः । ते मयैर्भ १५७ १ X X संभारांसम', a yeading clear'y adue to : talk:":wing of a lete' } ) ५ M4s. ८ ‘भारान् सर्भरम्. We with A B B C D E F G P p = v. २ P ते . |Ve wil P .J = - K omit "इ च भगवान श्र° ! --- -> . = १ -