पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४. सू°१०.] ४४६ एकादशं काण्डस् । लुचा । पृऽआवृत्यं । सर्वम् । एतत् । सुम्ऽधा । सम् । अधात् । मही ॥१५॥ शिरः मूर्धानम् । हस्तौ बाहू । अथो अपि च मुखम् आसम् । जिज्ञाम तन्मध्ये वर्तमानां रसनाम् । ग्रीवाः कन्धराः । कीकसाः की कसान् अस्थीनि । उपलक्षणम् एतत् । एतदुपलक्षितानि प्रागुदीरिता नि अस्थिस्त्रावादीनि ऊरूपादादीनि च सर्वाणि अङ्गानि त्वचा चर्मणा प्रवृज्य प्रावृतानि आच्छन्नानि कृत्वा सर्वे तत् अङ्गजा तं मही । ४ व णपजनश्छन्दसः ॐ ।। महती संध संधानक देवता समदधात संहितं परस्परसंशिष्टं स्वस्वव्यापारदामं कृतवती । ल संधेति । ‘‘आ तश्चोपसर्गे” इति संपूर्वाद् दधातेः कर्तरि कप्रत्ययः ॐ ॥ १५९ यतच्छरीरमर्शयत् संधया संहितं महत् । येनेदमद्य रोचते को अस्मिन् वर्णमाभरत् ॥ १६ ॥ थत् । तत् । शरीरम्। अशयत् । सम्ऽधया । सम्ऽर्हितम् । महत् । येन । इदम् । अथ । रोचते । कः । अस्मिन् । वर्णम् । आं। अभत् ॥१६ तत् उक्तप्रकारं यत् शरीरं संधया संधात्र्या देवतया संहितं कृतावय वसंधानं महत् भवृद्धम् अशयत् शेते । वर्तत इत्यर्थः । इदं शरीरम् अद्य इदानीं येन वर्णेन कृष्णगौरादिरूपेण रोचते दीयते अस्मिन् श रीरे का नाम देवः तं वयम् आभरत् आहरत संपादितवान् । अस्य अवचनम् उत्तरया क्रियते । सप्तमी ॥ सर्वे देवा उपशिझुन् तदज्ञानाद् वधूः सती। ईश वंशस्य या जाया सास्मिन् वर्णमाभैरत् ॥ १७ ॥ १ KV तेनेद°. We with A B ¥c° B R S P P = c. ५ P PJ C• आऽअभरत् । . The correction is nine. १ A B सतीःwe with B C D E K K R 'S v. ४ != V विधेस्थ. word वर्शस्य wit] A C D E K R P V c.