पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० अथर्वसंहिताभाले सवें । याः । उपं । अशिन् । तत् । अजानात् । वधूः। स्ती । ईशा । वैशेस्य । या। या। सा । अस्मिन् । वर्णम् । आ।अभत् ॥१७॥ सर्वे इन्द्रादयो देवाः उपशिक्षन् समीपे शक्ता भवितुम् ऐच्छन् । वधूः सती परमेश्वरेण कृतोद्वहा भगवती आद्य परचिदूपिणी शक्तिः तत् देवैः कृतम् अजानात् ज्ञातवती । या एषा . विधृस्य सर्वस्य जगतः ईशा ईशाना नियन्भो मायाशक्तिः । “ यन्मन्युर्जायाम् आवहद् '^[१] इति द्युक्तम् । सा परमेश्वरी शक्तिः अस्मिन् घङ्कौशिके शरीरे गौरपी तनीलादिवर्णम् आभरत् आहरत् । उदपादय इत्यर्थः । अष्टमी ॥ यदा त्वष्टा व्यतृणत् पिता वटुर्य उन्नरः गृहं कृत्वा संयै देवाः पुरुषमाविंशन॥ १८ ॥ यदा । त्वथ् । हिऽअनृणत् । पिता । त्वष्टुः। यः। उत्सरः । गृहम्। कृत्य । मर्यम् । देवाः। पुसृषम् । आ। अंविशन् ॥ ५७ ।। यत् पूर्वं सामान्येन उक्तं ‘‘देवाः पुरुषमाविशन्’’ इति तद् अत्र विशेष्यते । १८ यात्रच्छ वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति ता. वच्छो वै तत् प्रजायते’’ इति हि । श्रूयते [ तै० सं०१, ५. ९.२] । तत्र यः अध्यात्मम् अवस्थितस्त्वष्टा मनुष्यगवाश्वादिरूपाणां विकर्ता देवः त स्य वटुः पिता उत्पादकः उत्तरः उत्कृष्टतरो यस्लष्टा अधिदैवं स्थितः वि चित्रस्य जगतो निर्माता एतत्संज्ञो देवः स यद यस्मिन् काले व्यतृणत् विंधं नक्षुःश्रोत्रादीनि छिद्राणि पुरुषशरीरे तर्दनेन अकरोत् । ¢उ तृदिर् हिंसानादरयोः ॐ । तदा मर्यम् मरणधर्मकं त्वष्ट्रा देवेन वि तृण्णां बहुच्छिदं पुरुषशरीरं गृहं कुवा आवासस्थान तृव देवाः [ इ न्द्रियाणि ] प्राणापानादयश्च तं पुरुषम् आविशन् प्रविष्टवन्तः । १ K विश्वं । P यशस्य ।. We with XJ Ct२ B मख. ३ P गृहान् ।. We witl; P . I Ca « P विंश .

  • S' भञ्जली. 2 S परमेश्वरीं. ३ 3 घhशिके. • A S ’ अधिदेव'.