पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° \, स्° १००] ४e te एकादश् y} , ' १६१ अवमी । स्वशो वै तन्द्रीर्निऋतिः पानं मम देवताः। जर खालयं पार्लियं शरीरमनु विंशने ॥ १९ ॥ स्वप्नः । वै। तीः। नि:sीतिः । पामानः। नामे । देवताः। जर । खलंयम् । पार्लियम् । शरीरम् । अत्रं । प्र। अविशन् ॥१९ इत्थं शरीरस्योत्पतिम् अभिधाय प्रथमदृष्टानाम् इन्द्रािणां प्राणा नादीनां च तत्र प्रवेश उक्तः । तावत सात्मकं सत् तच्छरीरं सर्व यवहारक्षमं जातम् । इतः परं सर्वविकाराश्रयः अस्य उच्यते । स्वर्भाः स्वापो निद्रा । ॐ अष्घप् शथे । स्वपो नन्” इति भावे नम् मययः । वैशब्दो लोकप्रसिद्धिं द्योतयति । तन्द्री अलसतr । निल ॐtतेः पापदेवता दुर्गतिः । याप्मानः ब्रह्महत्यादिपापानि ? स्वस्रादिरू पा एता देवताः पुरुषशरीरम् अनु प्राविशन् । तथा जरा वयोहानि करी चरमावस्या । खलियम चिंसस्य चक्षुरादीनां च स्खलनम् । ' लियम् पलितत्वम् । एतदभिमानिनो देवाश्च शरीरम् अनु प्राविशन् । दशमी । स्तेयं दुष्कृतं बृजिनं सत्यं यज्ञ यश वृहत् । बलं च क्षेत्रमोजश्च शरीरमनु प्राविशन् ॥ २० ॥ ३ लेयंम् । दुःऽकृतम् । वृजिनम् । सन्यथम् । यज्ञः। यशैः। बृहत् । बलम् । च। सुत्रम। ओज:। च। श्रीरम् । अत्रं । स। अविशन् ॥ २० ॥ स्तेयम् स्तन्यं तस्करत्वम् स्तेनाद् यन्नलोपश्च इति स्तेन. शब्दाद् भवे यत, प्रत्ययो नलोपश्च दुष्कृतम् दुष्कर्म सुराषा नादिकम् । दृजिनभ तज्जनितं दुरितम् । सत्यम् यथार्थकथन नम् । यशो यागः । यशः कीर्तिः । वृहत् प्रभूतम् । यशसो विशेषणम् एतत् बलम् प्रसिद्धम् एतत् । क्षत्रम् क्षत्रियसंबन्धि तेजः । ओजः शरीरगतो १ R B विश्ः ?' siti A B C D E K K 3 v c 1 S’ प्ररि सें. * }