पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ अथर्वसंहिताभाष्ये बलहेतुरष्टमो धातुः । [एते ] सर्वे पुरुषस्य शरीरम् अनु प्राविशन् । । जीवच्छरीरम् आश्रित्य उत्पद्यन्त इअर्थः । [इति] चतुएँनुवाके पञ्चमं सूक्तम् ॥ षष्ठक् मथमा ॥ भतिश्च वा अभीतिश्च रातयोरीतयश्च याः । बुधैश्च सस्तृष्णश्च शरीरमनु माविंशन ॥ २१ ॥ भूतिः । च । वै । अभूतिः । च । रातयः। अरतयः । च । याः। क्षुधीः । च। सर्वाः। तृष्णः। च । शरीरम् । अत्रं । म। अविशन् ॥ २१ ॥ भूतिः समृद्धिः । अभूतिः असमृद्धिः । छू परस्परसमुच्चयाय च कारौ छ । वैशब्दः प्रसिद्धौ । रातयो मित्राणि । अरातयः शत्रवः । या इमा भूतिमभृतयः बुधः बभक्षा अन्नाकाङ्काः तृष्णाः पिपासाः एताश्च सर्वाः पुरुषस्य शरीरम् अनु प्राविशन् । आश्रित्य प्रभवन्तीत्यर्थः । द्वितीया । निन्दाश्च वा अनिन्दाश्च यच् हन्तेति नेति च । शरीरं श्रद्धा दक्षिणामुंडा चानु प्राविशन ॥ २२ ॥ निन्दाः । च । वै । अनिन्दाः। च। यत् । च् । हन्ते । इति। न। इति । च। शरीरम् । अद्धा। दक्षिणा । अश्रेद्धा। च। अनु । प्र। अविशन् ॥ २२ ॥ निन्दाः कुत्सनानि । अनिन्दाः अकुत्सनानि । हन्तेति हर्षे । सच्च अस्तु हर्षजनकम् । नेत्ययं शब्दः संनिहितस्य हन्तार्थस्य हर्षस्य निषेधे । यच्च वस्तु हृद्मजनकम् । श्रद्धा श्रद्धानम् अभिलाषविशेषः । दक्षिणा दक्ष्यते समृध्यते अनयेति दक्षिणा धनसमृद्धिः । ॐ दहं वृद्धौ इत्य स्माद् दुदक्षिभ्याम इनन् [ उ°२. ५०] इति इनन् प्रत्ययः । अ १ B दक्षिणाश्रय. A B C D R S K c¢ दक्षिण ऑस्ट्स. ¢ दक्षिणा श्रेझ. De दंष्ट्रिणा भृ° converted to दक्षिणाथै. W; with K v De. १ \ हतं ।. J हृतं ।. P इंत । clage •५elf t० हैतt). We with J C. ३ PJ त्रिणा ।. We with pc.