पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४. ९१०.] ४८ ४ एकादशं काण्डम्। १६५ सप्तमी ॥ आशिषश्च प्रशिर्षश्च संशिष वृशिर्षश्च याः। चित्तानि सर्वे संकल्पाः शीमनु प्राविशन् ॥ २७ ॥ आऽशिषेः । च । ऽशिषः । च । सम्ऽशिषीः। विऽशिर्षः । च । याः। चितानि । सवें । सम् ऽकल्पाः । शरीरम् । अनु। प्र। अविशन् ॥ २७ ॥ आशिषः आशासनानि इष्टफलप्रार्थनानि । ॐ ‘*आशासः औ० १० इति वचनाद् इखम् ४ । तथा प्रशिषः प्रशासनानि । संशिषः संशासनानि । विशिषः विविधानि शासनानि । ४. अत्र उपसर्गव शाद् धात्वर्थस्य भेदोऽवगन्तव्यः ” । या एता आीराद्याः सन्ति । चितानीति बहुवचनेन मनोबुद्ध्यहंकाराः संगृह्यन्ते । तथा संकल्पा इति वहुवचनंन सर्वा अन्तःकरणवृतयः । एते सर्वे पुरुषस्य शरीरम् अनु प्रविशन् ॥ अष्टमी ॥ अस्तेयीश्च वास्तेयीश्च वरणः कृपणाश्च याः । गुह्यः शुक्र स्थूला आपस्ता बीभत्सवंसादयन, ॥ २८ ॥ आस्तेयीः । च । वांस्तेयीः । च । वरणाः। कृपणाः । च। याः । गुह्यः। शुक्रः। स्थूलाः । अपः । ताः। बीभत्सौ । असायन् ॥ २८ ॥ आसमन्तात् स्नानम् आस्नेयम् । 3 ष्णा शौचे । “ अथ यत् ’’ इति भावे यत् । ‘‘ईद्यति ” इति ईत्बम . ४ । तत्संबन्धिन्य आपः अनर्थः । ‘‘ तस्येदम ” इति अण् । ‘टिङ्कणम्° » [ इति डीए] $ । वाशब्दो विकल्पार्थः । $ तस्य सुप् सुपेति स्नेयशब्दे १ B & $c= आस्तेयीश्चDe आग्नेय ' yet to आस्तेयी, A B C D E R S K PJ V आउँयीश्च. २ A B B C D E K R $ P £4 • De: चातैयीनK v यास्फेयी will dyna1. ३ B B U E R शुक्राः१y « witle A D E V G!. 4 P पूरणः ।. We will { ] cy. ५ P अपः ।. We with P = CP. 6