पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ विकल्पेन स्नानं वानेये संबन्धिन्य आपः । य आस उपवेशने इत्यस्मद् औणादिको नम्रत्ययः । सनस्य शरीरे प्रावस्थानस्य निमितभूता आपः आनय्यः । मया व स्नम् मूल्यद्रव्यं सर्वव्यवहारास्पदं शरीरं तदुपादानभूता आपः वनेयः । पञ्चम्याम् आहुतावापः पुरुधवचसो भवन्ति” इति श्रुतेः अ स्नशब्दाद् वस्त्रशब्दाच्च शैषिको ढक् प्रत्ययः ४ । तय षराः ष रया गच्छन्यः । कृपणः कृशा अल्पाः ।। एवंभूताश्च या ॐ आपः स न्ति । [ याश्च] गुह्याः गुहायां भवाः । शुकाः शुक्लवर्णाः शुलना परिणता वा । स्थूलाः स्थौल्योपेता महत्यः ऑपैः ध्यापनशीला नद्या दिरूपेण वर्तमानाः [ ताः] सर्वा आपः बीभरसौ बीभत्स्यमाने जुगु प्स्यमाने पुरुषशरीरे असादयन् । अथ वा ता एव आपो बीभत्सौ जुगुप्स्यमाने पुरुषे स्वकार्यं शरीरम् असदयन्नित्यर्थः । ॐ बद्ध ब न्धने । इति सन् प्रत्ययः । स च ‘बधेयै रूप्ये” इति स्मरणात् कुत्सनेऽर्थे भवति । उः” इति न समासः 8 ¥ दृ । ८८ अभ्य: २०५१ उभययः ॐ ॥ नवमी । अस्यि कृत्वा समिधं तापों असादयन्। रेतैः कृचाज्यं देवाः पुरुषमाविशन् ॥ २९ ॥ आथि । कृत्वा । सम्ऽइधम् । तत् । अष्ट । आपः ऑसायन् । रेतः । कृत्वा । आज्यम् । दैवाः । पुसृषम् । आ । अविशन् ॥ २९ ॥ अस्थि प्रणिशरीरसंबन्धि अस्थिजातं समिधम् समिन्धनसाधनं शरी रपरिपाकस्य निमितं कृत्वा तत् तत्र षाङ्कौशिके शरीरे अष्टसंख्याका आ स्नेयीत्यादिना अनुकान्ता अंपः असादयन् । तस्य सशिन्धनस्य अभि वृद्धिकारणम् आज्यं रेतः शुकं कृत्वा परिकल्प्य । अत्रास्थीनि पुरुषश १ P अज्यं ।. We with Sy ce. 1 S' तत्संबधिनीरपः ॐ शुक्लात्मना। S, the text top in 5'. 4 8 जुगुप्स° for . ) . ' स्य 5 S S