पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४. सू° १०.] ४६ ॐ एकादशं काण्डम् । १६७ रीरान्तर्गतानि शरीरवृद्धिहेतुत्वात् समिस्वेन रूप्यन्ते रेतश्च स्वशरीरवृद्धेः पुत्रार्थान्पन्निहेतुवेन च आज्यत्वेन रूप्यते । अत एव तैतिरीयके अश्या धेयप्रकरणे आधीयमानासु समिसु अस्थित्वं तदज्ञनस ने आज्ये रेतस्त्वं चं आरोप्य स्तूयते । “ अस्यि वा एतद् यत् समिधः । एतद् रेतो यद् आज्यम” इति [ तै' ब्रा° १. १. ९.४] । इत्थं कृत्वा देवाः इन्द्रियाणि तदधिष्ठातारः अम्यादयो वा पुरुषशरीरं प्राविशन् ॥ दशमी ॥ या आपो याश्च दैवत् या ख़िराद् ब्रह्मणा सह । शरीरं ब्रह्म प्राविंशच्छरीरेधि प्रजापतिः ॥ ३० ॥ याः। आपः । याः । च । दैवतः । य । विश्राट्। अङ्कणा । सह ! शरीरम् । ब्रह्म । म। अविशत् । शरीरे । अधि। अज्ञाऽर्पतिः ॥ ३० ॥ याः प्रागुदीरिता आपः याश्च देवताः इन्द्रियाभिभनिन्यः यां श्च ‘‘विं- र वी इदम् अग्र आसीत् [४. १०. १] इत्यादिना सार्याभ्येन उक्ता पिराष्ठंज्ञा देवता ब्रह्मणा प्राह्णतेजसा सह वर्तमाना ताः सर्वाः शरीरं प्रविशन् । तदनन्तरं यज्जगाकरणं घरं अल तदपि अन्तर्यामि रूपेण तच्छरीरं प्राविशत् । तस्मिन् शरीरे [ अधि] गजपतिः गननां पालयिता पुत्राद्युत्पादको जीवो वर्तते । एकादशी । सूर्येऽयुतैः प्राणं पुरुषस्य वि भेजिरे । अथांस्येतैरमात्मानं दोषः प्रायच्छन्नमये ॥ ३१ ॥ सूर्यः। चक्षुः । बrतः । प्राणम् । पुरुषस्य । वि । भेजिरे । अर्था । अस्य । इतरम् । आत्मानम् । देवाः। म। अयच्छन् । अग्नये ॥३१॥ “आदित्यश्चक्षुर्भूत्वाक्षिणं प्राविशत्” [ ऐ० आ° २. ४. २] इति श्रुतेः १ C याः. We writh P¥J. २ x # अर्था° e with A B B C D E R 3 v (c, ! S' थाg for या च. = $’ प्रपत्रिशत्. ।