पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ = अथर्वसंहितामध्ये सूर्यः चक्षुरभिमानी देवः । स च पुरुषस्य संबन्धि चक्षुरिन्द्यिम्, आ मीयभriभ स्वीकृतवान् । वातः वायुः शणम आणेन्द्रियं भागवेन स्वीचकार । ‘वदु: प्राणो भूत्वा नासिके प्राविशत्” [ ऐ० आ° २. ४. २] इति श्रुतेः । उपलक्षणम् एतत् । एवम् अन्यान्यपि इन्द्रियाणि धुरुधसं बन्धीनि ततदधिदेवता वि भेजिरे विभज्य स्वीकृतवयः । अथ अनन्तरम् इतर प्राणेन्द्रियव्यतिरिक्तम् आत्मानम् षाङ्कौशिकं स्थूलशरीरम् अग्नये सर्वे देवा भागत्वेन प्रयच्छन । अनिभा मरणानन्तरं स्थूलशरीरमेव के वलं दह्यते । ज्ञानेन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाण्यपि । वायवः पञ्च बुद्धिश्च मनः सप्तदशं विदुः। इति यत्त. स्प्तदशात्मकं लिङ्गशरीरम् उक्तं तस्य मुक्तिपर्यन्तं विनाशाभा वान् ततद्देवतारूपेण्ण अवस्थानमेवेत्यर्थः । बादशी ॥ तस्माद् वै विद्वान् पुर्षमिदं ब्रहतिं मन्यते । स सधा ह्यस्मिन देवता गावों गोष्ठ ईवासंते ॥ ३२ ॥ तस्मात् । वै । विंद्वान् । पुर्घम् । इदम् । ब्रह्म । इतेि । मन्यते । सवः । हि । अस्मिन् । दैवतः । गर्वः । ग्रोस्सेऽईव । औसते ॥ ३२ ॥ तस्मात् खलु कारणात् विद्वान् उक्तमकारं सर्वं जानन् पुरुषम् पुरु घशरीरम् इदम् अपरोक्षम् अन्तर्बहिर्याप्य अवस्थितं बलेति मन्यते जा इति । कुत इत्यत आह । हि यरमात् सर्वा देवताः प्राणापानादिवा ययः सर्वेन्द्रियाणि तदधिष्ठातारः अध्यादयश्च अस्मिन् शरीरे आसते नि वसन्ति । तत्र दृष्टान्तः गाबो गोष्ठ इव । यथा गावः स्रुकीये गोष्ठे स्थाने विस्रम्भण निवसन्ति तथेत्यर्थः । तस्मात् सर्वाभिर्देवताभिः आश्रितं , १ so we 'ki wit}} A B B C D E K K H & P p D; v c . २ ce आसते ।. J आ आः ते । conked to आसते . We with PX 1 S’ सप्तदशकात्मके.