पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ४, सू० १०f] ४६ ६ एकादशं काण्डम् । १६९ जीवरूपेण अन्तर्यामिरूपेण च भक्षणा प्रविष्टं पुरुषशरीरं ततादात्म्येन विडने साक्षात्करोतीत्यर्थेः ॥ श्रयोदशी । प्रथमेनं प्रमाणं त्रेधा विष्णुङ विं' गच्छति अद एकेन गच्छत्य्द एकेन गच्छेती हैकेन नि षेवते ॥ ३३ ॥ प्रथमेन । ममारेण । त्रेधा । विष्वर्छ। वि । गच्छति । अदः । एकेन । गच्छति । अदः। एकंन । गच्छति । इह । एकैन । नि । सेवते ॥ ३३ ॥ शरीरम् अभिमन्यमानो जीवात्मा तेन शरीरेण तत्र प्रविणैरिन्द्रियै पुण्यापुण्यात्मकानि कर्माणि अनुष्ठाय तत्फलोपभोगार्थं मरणानन्तरं स्तर्गनरकादीनि स्थानानि प्राप्नोति । तद् अत्र निरूप्यते । प्रथमेन मथ मभाविना रथूलशरीरेण प्रमारेण ममृतेन । $ हेतौ तृतीया है । भो गायतनस्य शरीरस्य तदोरम्भककर्मक्षयेण । त्यागाद्धेतोरित्यर्थः । यतशरी रः स जीवात्मा त्रेधा त्रिप्रकारं विष्वहं नाना निं गच्छति नियमेन प्र याति ॥ अदः विप्रकृष्टं स्त्रगोख्यं स्थानम् एकेन पुण्येन कर्मणा गच्छति । प्रश्नोति । अदः विप्रकृष्टं नरकाख्यं स्थानम् एकेन पापेन कर्मणा ग च्छति प्राप्नोति । तथा इह अस्मिन्न, भूलोके एकेन पुण्यपापात्मकेन मि श्रितेन कर्मणा नि षेवते नितरां सुखदुःख मकान, भोगान् सेवते । श्रूयते हि । ‘‘पुण्येन पुण्यलोकं नयति पापेन पापम् उभाभ्यामेव म मुष्यलोकम्’ इति ॥ ( । अप्सु स्तीभासू वृद्धास् शरीरमन्तरा हितम् १ V with Sayana, विष्वङ्गि or विघङ थिय. २ X alters to यंछति. We with K K B AC D E R3 ce. ३ १v गछति. We with A B¢D E K K R sc . ४ SO PP C , 1 S तदातारंभक°. ४ S' in it: A text has: विषङ्गिषेधते, and in its commentary : • Shyaga opparently means to read विश्वकै and not विषयह