पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० हिताभाष्ये तस्मिछबोध्यन्तरा तस्माच्छबोध्युच्यते ॥ ३४ ॥ (२) अप्सु । स्तीभास । वस। शरीरम् । अन्तरा। हितम् । सिन । शर्वः । अधि। अन्तरा । तस्मात् । शर्वः। अधि। उच्यते ॥३४॥ स्तीमासु अनादं सर्वं जगद् आदं कुर्वतीषु । x तिस टिम टीम आद्भावे । तत्र स्तीमतेः पचाद्यच् ४ । तथाविधासु वृद्धासु भट्ट ख़ास असु उदकेषु अन्तरा भध्य शरीरम् ब्रह्माण्डात्मकं समष्टिभूतं हि तम् निहितं वर्तते । स्मर्यते हि । अप एव ससर्जादौ तासु वीर्यम् अवाकिरत्। तद् अण्डम् अभवत्रैमं कोटिसूर्यसमप्रभम्। [N° स्मृ°१. ९] इति । तस्मिन् ब्रह्मण्डशरीरे अधि उपरि अन्तरा मध्ये च शवः बलास कः सूत्रात्मा सर्वाधारभूतवस्त्वात्मकः परमेश्वरो वर्तते । तस्मात् समष्टिशरी राद् अधिकचेन स [शवः ] बलात्मकः सूत्रात्मा उच्यते । श्रूयते हि । वायुर्वै गौतम तत् सूत्रम् । वायुना वै गौतम सूत्रेणायं लोकः परश्च “लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति ” इति [धृ° आ° ३. ७. ६३ ॥ चतुनुवाके षष्ठं सूक्तम् ॥ [ इति ] एकादशकाण्डे चतुर्थोनुवाकः । पञ्चमेनुवाके षट् सूक्तानि । तत्र ‘‘ये बाहवः” इत्याtिदे सूक्तत्रयम् अर्थसूक्तम् । उतिष्ठत सं नह्यध्वम्‘’ इत्यादि सूक्तत्रयम् अर्थसूत्र । आभ्याम् अर्थसूक्ताभ्यां जयकामो राजा युद्धकाले यथालिङ्ग स्वीयान् भ टान् प्रति संवैवं कुर्यात् जपं कुर्याच्च ॥ तया शत्रुजयकर्मणि ‘« ये बाहवः ” इत्यनुवाकेन पृषदाज्यं सक्तूंश्च जुहुयात् ॥ तथा अनेनानुवाकेन धनुरिध्मेऽग्नौ पृषदाज्येन अक्ता धनुःसमिध आ दध्यात् । इष्विध्नेशौ पृषदाज्येन अक्ता इषुसमिध आदध्यात् । तथा अनेनानुवाकेन पृषदाज्येन धनुः संप्राप्य विमृज्य अभिमनल्य यो द्वे जयकामाय राज्ञे प्रयच्छेत् ॥ 1 S' भूतयस्वात्मकः == == | 6 & ऽ % €