पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ५, सू° ११.] ४४९ एकादशं काण्डम् । भाद्वैपाशान् अनेनानुवाकेन पृषदाज्येन संपाय अभिमनल्य परसेना क्रमणेस्थानेषु प्रक्षिपेत, ॥ तथा मौजपाशान आमपात्राणि त्रिसंधीनि लोहनि पत्राणि व अरूपाणि अर्धेदरूपाणि वा अनेनानुवाकेन पृषदाज्येन संपात्य अभिम न्य युद्धस्थानेषु प्रक्षिपेत ॥ तथा [अनेन ] अनुवाकेन शितिपद गां पृषदान्येन संपशय अभि मन्त्र्य राज्ञशिहितकेतुदण्डे रहस्यं बभीयात् । अन्यां शितिपदं गां . पात्य अभिमनल्य शत्रुसेनामध्ये निरस्येत् । ततो युद्धार्थं सेनानायकम् सृजेत् । एतत् सर्वं कौशिकेन संज्ञितम् । ‘‘ये बाहय उतिष्ठतेति यथालिङ्ग सं

  • मेष्यति । होमार्थं पृषदाज्यम् । प्रदानान्तानि वाप्यानि । यार्घनिषधी
  • नि वङ्गरूपाण्यधंदरूपाणि । शितिपदीं संपातधतीं दर्भरज्वा सँत्रियायो

‘पासङ्गदण्डे बभ्रति } । द्वितीrणभ अस्यति ” इति [ क ९ २. ७] । १७१

  1. ” अथव' ;

9/ ने ६ यो श इव yर्बन ऑTथा द । अंती पॅनडैवं तप्तकृतं च यहूदिं । कई ६६ मिश्भ ही शे छेः";Try ऽ ऽः ॥ ३ ३ ४ । ये । बाहईः। याः। इषवः । धन्यं ? । वीथ( ि } अंसीर । पशून् । आर्युधम् शिकूतम् ?' । * । यत् । इदं । सर्वे स | तत् । अत्रेदे । त्रिम । अमित्रैश्च । दृशे । कुस। उF$आरन् ।

  • । प्र ॥ ६थ ॥ ! १ ॥

ये अस्मदीयामो यसृणां भटनां बाहवः , आयुyप्रहणं हस्तः यह १ ३ अर्घः’, १ असत'. K K V अYीन् , K a : r€x°o' अ " , x h A B C D E F = } २ B कु> ? ॐ * धन्धनम् । ॐ ¥ आसीद् ।। !' wi4}, p = C 1 8’ भइ" . ४ S’ सेन. : S’ ‘संधीनि, 4 $ क्षप्रियाएreqमैकर्द . } wiki K५४ ३/८e. "