पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये इषवः बाणाः तथा धन्वनाम्” धनुषाः अस्मदीयानां यानि न वीर्याणि वीरकर्माणि शत्रुनिपातनसामर्थानि सन्ति तान् सर्वान् बालंदी न असीन खङ्गान् परशून् वधान् कुठारविशेषान् यद् अन्यदपि आयुधम् आ योधनसाधनेशनम् यच्च अस्मदीयानां योबृणां हृदि हृदये अवस्तिं द्-ि शकूतम् चितेन मनसा संकल्प्यमानं शत्रुणां भारणम् । यदा चित्तानि अस्मदीयानां भटानां धैर्ययुक्तानि मनांसि आकूतानि संकल्याः इमम् अनेन प्रकारेण हनिष्यामि इमम् अनेनेत्येवं बहुधा भिन्नाः । झ‘* - न्धैश्च प्राणितूर्यसेनाङ्गानाम् ” इति एकवद्भावाद् एकवचनम्र » । ये बाहव इत्यादिना यद् एतद् अनुकान्तं तत् सर्वम् हे अर्धेदे । अदो नाम सर्पऋषिः । तथा च ऐतरेयके समानयते । ‘‘ अर्धदः काद्र वेयः सर्पऋषिर्मन्त्रकृत्’’ इति [ऐ० म° ६.१] । तस्य शौ पुत्रौ अङ् दिश्च न्यख़ुदेवेति । ४ अपत्येणें ‘‘अत इञ् ” इति इच् । ‘‘संज्ञा पर्वको विधिरनित्यः इति आदिवृद्धिर्न क्रियते ® । अर्घदस्य हे पु त्र हे सर्प [त्वम्] उक्तं सर्वम् अमित्रेभ्यः अस्मच्छत्रुभ्यः दृशे *ष्टये कु रु । यथा शक्रूणां मनसि भीतिर्जायते तया अस्मदीयानि युद्धोपकरणा नि दर्शयेत्यर्थः । अपि च उदरान् उङ्गतान अन्तरिक्षचरान् रक्षःपि शाचादीन् मननसामथ्र्योद्भावितान् शत्रुणां भीत्यर्थं प्रदर्शय । यद्वा सूर्च रश्मिमभषा उल्कादय आन्तरिक्ष्या उत्पाता उदाराः । तानपि तेभ्यः पराजयार्थं प्रदर्शय । ‘‘ तस्मात् तेपानाद् उदारा अजायन्त’’ इति है हिरीयकम् [तै' त्र°२. २. ९.२] । उदारयन्ति आर्तिम् उद्भावयन्तीति उदाराः । ॐ ऋ गतौ । अस्मात् उत्पूर्वात् ण्यन्तात् पचाद्यच् ४ ॥ द्वितीया । अतिष्ठतु सं नंखध्वं मित्रा देवंजना यूयम् । संहृष्टा गुना वः सन्तु या नो मित्राण्यधंदे ॥ २ ॥ उत् । तिष्ठत् । सम् । नयध्वम् । मिश्रः । देवंऽजनाः । यूयम् । १ x Y y ला भिजाण्यं’. We with A B Bc D B B C. S' अर्घदध. १७२ a


---



-


-- - -