पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ५. सू० ११०]४४९ एकादशं काण्डभ। १७३ समरऽदृष्टा । गुन्न । ः । सन्तु । या । नः । मित्राणि । अंबेंद्रे ॥ २ ॥ हे मित्राः मित्रभूता अस्माकं जये प्रवृत्ता हे देवजनाः यूयम् उहि ४त अस्मात् सेनानिवेशाद् उद्भच्छत । ४ ‘‘ उदोनूकर्मणि ” इति पर्युदस्तावाद् आत्मनेपदाभावः ॐ । सं नवध्वम् उत्थानानन्तरं यु द्धाय संनद्धा भवत । तथा वः युष्माभिः संहर्टrः सम्यद्भिरीक्षिताः अ स्मदीया भटाः गुलैः रक्षिताः सन्तु भवन्तु । व इति तृतीयार्थे षष्ठी । हे अर्जुदे स नः अस्माकं या यानि मित्राणि अस्मदीयैः शत्रुभिः स ह योद्धम् आगतानि तानि त्वया गुप्तानि रक्षितानि भवनिधत्यर्थः । तृतीया उतष्ठतमा रंभयामादानसंदाना अमित्राणां सेनां अभि धेतमर्जुदे ॥ ३ ॥ उत् । तिष्ठतम् । आ । रभेथाम् । आनऽसनाभ्याम् । अमित्रणाम । सेनः। अभि। धतम् । अवैदे ॥ ३ ॥ हे अर्जुदे त्वं च न्यर्द्धदिश्च युवम् उत्तिष्ठतम् स्थानाद् उच्चलतम् । आ रभेयाम् युद्धम् उपक्रमेथाम् । ५ रभ राभस्ये । राभस्यं का यपक्रम इति तवृतिः ४ । अनन्तरम् आदानसंदानाभ्याम् आदी यते गृह्यते अनेनेति ग्रहणार्थं रजुयन्त्रम् आदानम् । संदीयते बध्यते अनेनेति संदानं बन्धनरज्जुः । ताभ्यां रक्षुभ्याम् अमित्राणां शव्रण संब निधनीं सेनांमें अभि धत्तम् बभीतम् । ॐ अभिपूर्वो दधातिर्बन्धने वर्तते । यश । ‘‘अश्वाभिधानी आदते’ इति [तै० सं० ५. १. २१]x = अखैनिस यो दैव ईशनश्च न्छंदिः। यामुन्तर्दूिमावृतमियं च पृथिवी भही । ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनंया ॥ ४ ॥ १ so P XJ Ct, and not सम्ऽदृष्टाः nd णुप्तः . २ P अर्धवे ।. 1 The text in S t() reak सेनामभि for )[1* सेना अभि.