पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ अचूंदिः। नाम । यः। ह्वः । ईशनः । च् । निऽऽचूंदिः। याभ्याम् । अन्तरिक्षम् । आऽद्वैतम् । इयम् च । पृथिवी । मही । ताभ्याम् इन्द्रमेदिऽभ्याम् । अहम्। जितम् । अत्रं । एमि । सेनया ॥ ४॥ उतिष्ठ त्वं देवजनाउँदे सेनया सह । भञ्जन्नमिश्रणां सेन भोगेभिः परिं वारय ॥ ५ ॥ उत । तिष्ठ । वम् । देवऽञ्जन। अंधुदे । सेनया । सह । भजन् । अमित्राणाम् । सेनाम् । भोगेभिः। परेिं । वारय ॥ ५ ॥ चतुर्थी ॥ अर्जुदिन्यधंद्योर्माहात्म्यम् अनया प्रतिपाद्यते । अचूंदिरिति प्रसिद्धः सर्वात्मको यो देवः तथा ईशानः सर्वस्य ईशिता यश्च न्यर्जु दिरिति प्रसिद्धः सर्पः याभ्याम् अङ्गुदिन्छुदिभ्याम् अन्तरिक्षा सर्वम् आ वृतम् स्वशरीरैरावेष्टितम् इयं परिदृश्यमाना मही महती पृथिवी च या भ्याम् आवृता । तौ सर्वात्मकौ देवौ संग्रामजयकर्मणि सर्वाकर्षेण वर्ते ते इत्यर्थः । पञ्चमी । ताभ्यां द्यावापृथिव्यौ व्याप्य वर्तमानाभ्याम् इन्द्रमेदिभ्याम् इन्द्रस्य स्निग्धाभ्याम् । * जिमिदा स्नेहने । अस्मात् ताच्छीलिको णिनिः न । अर्धदिन्यनॅदिभ्यां जितं शत्रुबलम् अहं पश्चात् सेनया अन्वेमि अनुगच्छामि । हे देवजन देवजातीय अखंदे त्वं सेनया आमी यया सह उतिष्ठ उङ्गच्छ । शवून प्रथमम् अभियाहीत्यर्थः । अनन्तरम् अमित्राणाम् शर्तृणां सेनां भञ्जन आमर्दयन् भन्नवीर्यं कुर्वन्न भोगेभिः भोगैः आत्मयैः सर्पशरीरैः परि वारय परिवेष्टय । यथा शत्रुसेना अ स्मान् न पश्यति तथा तदीयानि अक्षीणि पिधेहीत्यर्थः । । घी ॥ - सन तरन न्छंद उदाराणां समीक्ष्यन् १ 9 अत्रेद । v Sri P Cr . २ P ०अर्वदि।. We with by ce. ३ १ अर्पदे । - - - - - - - - - - - - - - {{ } : yi? . P / (C .