पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[# ° ५, सू० ११.] ४४९ एकादशी काण्डम् । नेभिङमाज्ये हुते सर्वैरुन्निष्ठ सेनंया ॥ ६ ॥ सप्त । जुतान् । तिऽअर्जेदे । उत्ऽआराणाम् । सुम्ऽईंक्षयंन् । तेभिः । त्वम । आज्ये । हुते । सधैः। उत । तिष्ठ । सेया ॥ ६ ॥ हे न्यधंदे एतत्संज्ञ सर्प उदाराणाम् भागुतलक्षणानां मध्ये सप्तसं ख्याकान् जातान उत्पन्नन्न दृष्टुितिरोधायकान् समीक्ष्यन् शबृणां दर्श यंस्वम् आज्ये हुते । उपलक्षणम् एतत् । आज्योपलक्षितेषु द्रव्येषु छ तेषु सत्सु तेभिः तैः सर्वैरुपलक्षितः सन् अस्मदीयया सेनया सह उत्रि छ उझच्छ ॥ १७५ सप्तम । मृतिमानाश्रुमुखी कुंधुकूण च शतु । विकेशी पुरुषे कृते दूिते अङ्दे तव ॥ ७ ॥ प्रतिऽश्नाना । अङ्मुखी । कृषुऽकुणीं । च। ओशतु । विऽकेशी । पुरुषे । हृते । रदिते । अर्जेदे । तवं ॥ ७ । हे अर्जुदे तव रदिते दन्तैर्विलेखनं खादने सfते तथा तेन ईथेन शत्रुभूते पुरुषे हते मृते सति तदीया अया प्रतिशत भातेिमुखं स्की ॐ वेदास्ताडयन्ते । ४. प्रतिपूर्वोत हन्तेर्लटः शानच् । ‘गमहन ” इति उपधालोपः ॐ । अश्रुमुखं बाष्पमुखी कृषकर्णीं । कृध्विति हस्त्रनाम । कर्णाभरणपरित्यागेन इस्वकर्ता च विकेशी विकीर्णशिरे हा च सती कोशतु रोदनं करोतु । * कुश अTदनं रोदने च ४ ॥ अधूरी ॥ संकर्षन्ती हरूकरं मनसा पुत्रमिच्छन्तीं । पतिं भ्रातर्मान्स्वान शैदिते अंधुदे तव ॥ ४ ॥ समऽकर्षन्ती । करूर्करम् । मनसा । पुत्रम् । इच्छन्त । १ ३ अखं. २ B C रङ्गिते. ३ P ‘करती ।. wWe «witl ३४O. ० 3 प्रतिरो'. 2 s’ om. तश्च ते,