पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ अ५ भग पतिंम् । भ्रातरम् । आत् । स्वान् । रतेि । अबेचे । तव ॥ ४ ॥ है अङ्दे तव वदीये रदिते रदने दन्तैवैिलेरखने सति विषावेशवशात् शत्रुत्री करूक संकर्षन्ती । करु इति अनुकरणशब्दोयम् । तत्करोतीति करूकरम् हस्तपादाद्यवयवगतं संधिमद् अस्थिजातं तत् सम्यक् कर्षन्ती । लोके हि भयवशाद् उभयोर्हस्तयोः परस्पराङ्गुलिनिपीडनेन तादृशं श व्दम् उत्पादयन्ति । तदनन्तरं मनसा अन्तःकरणेन विषप्रतीकाराय पुत्रम् आत्मीयं सुतम् इच्छन्ती । तदनन्तरं पतिम् भर्तारम् इच्छन्ती । [ ततो ] भ्रातरम आत्मीयं सहजम् । आत् अनन्तरं स्वान् स्वकीथान् बन्धुज नान विषनिहं रणाय इच्छन्ती । इत्थम् इतिकर्तव्यतामूढा भवत्वित्यर्थः नवमं । अलिकंवा जॉष्कमदा गृभः श्येनाः पतत्रिणः ध्वाङ्कः शकुनंयतृप्यनवमित्रेषु समीक्षयंन् रदिते अंबँदे तवं ॥ ९ ॥ अलिकुंवाः । जुष्कंमदाः। गृभः । श्येनाः । पतत्रिणः । ध्वाङ्tः । शकुनयः । तृप्यन्तु । अमित्रेषु । सम्ऽईंक्षयंन् । रदिते । अर्ध दे। तवं ॥ ५ ॥ अलिक्लबः । विशिष्टसैन्ययुक्ता विक्लवाः तद्विपरीता अलिलबाः । धृष्टाः पक्ष्णि इयर्थः । यश्च पक्षिजातयः क्कुमदाः क्लमस्य शरीरावसादस्य दा यः । न अनुमति । गृध्राः श्वेतवर्णा मांसाभिलाषिणः पक्षिणः । श्येनाः प्रसिद्धा । पतत्रिणः अन्ये च मांसभक्षकाः पक्षिणः पतत्रिशन्देन विवक्षिताः । ध्वाङ्कः काकाः । एवमात्मकः शकुनयः हे योधंदे तव रदिते वदीये रदने विषदन्तैर्विलेखने अमित्रेषु अस्मदीयेषु शत्रुषु सति स र B जाकद , A D K s v c- जाःकमदा. synta याः क्लमदा. K V whose read taken from Ayana recite °लंबा याः क्लमुद (!) instead of °लैश्च याः कंभ, "equa• &; a is unvented. Seyup's text is not good. It probably arose orgiure iron mipronunciation of ऊ for यं, P J कृमदाः के, CR कामदाः ।. We with c R K D: aa P pJ. ! S करूषकरं. ५ S ’ तायनु° (४) for ता अनु°.