पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{अ° ५, सु° ११] ४८९ एकादशं काण्डम् । भक्षयन. * : व्यत्ययेन एकवचनम् छ । तन्मरणं प्रतीक्षमाणा तदनन्तरं तभक्षणेन तृप्यन्तु तृप्त भयन्तु ॥ दशमी ॥ अथो सर्वे श्वार्प मक्षिका तृप्यतु क्रिभिः । पौरुषेयेधि कुणपे रतेि अंधुदे ततं ॥ १० ॥ २५ ) अय इति । सबैम्। श्वापदम् । मक्षिका । तृप्यतु । क्रुिभिः। पौरूषेये । अधुि । कुणपे । रदिते । अर्जेदे । तव ॥ १० ॥ २ ॥ अथो अपि च सर्व श्वपदश् शुनः पदानीव पदानि अस्य , व्याघ्रादेः ततः सर्वे श्वापदम् । मक्षिका मांसनिषेविणी या नीलमक्षिकेति मसिद्धा । क्रिमिः मांसेषु जीर्थेष जायमानः प्राणी । एतत सर्वम् हे अ धंदे व रदिते सति पौरुषेये पुरुषसंबन्धिनि कुणपे शवशरीरे अधि छ परं तृप्यतु । तव खादनेन सर्वेषु शत्रुषु मृतेषु तच्छरीराणि गृभादयः पाँश्वसृगालादयश्च भक्षयनियर्थः । [इति] पञ्चमेनुवाके प्रथमं सूतम् ॥ आ गृहीतम् ” इति सूक्तस्य शत्रुजयकर्मणि विनियोग उक्तः द्वितीयस्ते प्रथमा ॥ आ गृहीतं सं बृहतं प्राणापानान् न्यंधंदे । निशा घोषः सं यन्वृमित्रेषु सभोक्षयेन, रतेि अंबँदे तव ॥ ११ ॥ आr । गृहीतम् । सम् । बृहतम् । प्राणापानान् । निऽऽङ्गुदे । निऽखुशः। घोषः । सम् । यन्तु । अमित्रेषु । सम्भ्ॐयंन् । द्विते । अबन्दे । तवे ॥ ११ ॥ हे न्यधंदे त्वं च अर्द्धदिश्च युवां शत्रुसंबन्धिनः प्राणापानान आ गृ तम् आसमन्तात् स्वीकुरुतम् । तदनन्तरं सं बृहत्तम. समूलम् उत्खिद .४ । ४ वृह उद्यमने । तुदादित्वात् शमत्ययः ॐ ॥ झे अचूंदे १ PC यूनैिः . We wit!h ^ .. २ XJ बृहम् ।. We nit!P Cr १७४ । है