पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ अथर्वसंहिताभाष्ये तब रदिते सति अमित्रेषु शत्रुषु तद् रदितं समीक्षयन् । “ षष्ठ्यर्थे प्रथमा ४ । समीक्षयतां जनानां निवाशाः नीचीनं बाश्यमान आ भाष्यमाणा घोष्यः शब्दाः सं यन्तु सम्यग्वर्तन्ताम् । विषनिपीडितानाम् अतीस्वर उत्पद्यन्ताम् इत्यर्थः । द्वितीया । उद् वेपथु सं विंजन्नतां भिंयामिनसं सृज । उरुग्राहैर्बाहुभैर्विध्यमित्रांन् न्यधंदे ॥ १२ ॥ उत् । वेपय । सभ। विजन्ताम् । भिया । अमित्रन् । सम् । सृज । उरुऽग्रहैः। बहुऽअद्धेः। विध्यं । अमित्रन् । निऽआउँदे ॥ १२ ॥ हे न्यधंदे एतत्संज्ञ सर्पजातीय देव अमित्रान् अस्मदीयान् शबून् उद् वेपय उकम्पय । ऽ टुवेपृ कम्पने इति धातुः ४ । ते च अनन्तरं सं बिजन्ताम् भयात् स्वस्थानात् प्रचलिताः उद्विग्ना भवन्तु । हे ओ विजी भयचलनयोः ॐ । भिया अस्मत्सकाशाज्जनितया भीत्या सं सृज संयोजय । तदनन्तरम् ऊँरुग्राहैः ऊरूणां ग्रहणैः वाहुर्वाकैः बाहु ना वक्रबन्धनैः अमित्रान् अस्मदीयान् शतृन् विध्य ताढ्य ॥ तृतीया । मुनयेषां बाहवंश्रिताकूतं च यचूंदि मैर्घमुच्छंषि किं चन रंतेि अंबँदे तवं ॥ १३ ॥ मुञ्चन्तु । एषाम् । बाहवः। चितऽआकूतम् । च । यत् । हृदि । मा । एषाम् । उत्। शेषि । किम् । चन । दिते। आंखें । तव ॥ १३ ।। हे अर्जुदे तव रदिते खादने सति एषां शत्रुणां बाहवः विषावेशवः शाद् मुह्यन्तु मूढा व्यापारासमर्था भवन्तु । एषां शशूणां हृदि हृदये यत् चित्रकूतम चितेन संकल्पितम् अर्थजातं तदपि मुषतु मूढं वि स्मृतं भवतु । यद्वा चितानि मनांसि , आकुतानि कर्तव्यविशेषविषयास्त कृतयः । तत् सर्वं मुह्यतु । अपि च एषां शत्रणां संबन्धि किं च , १२ K भयः , y, whA B B C K R S P by v c८, २ 8 सैषा’ four ' मैष° व । ।