पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ५० सू० ११०]४४९ एकादशं कण्डम् । १८१ अन्तर्हिता; स्वमायया व्यवहिः अस्मट्टगोचरा न भवन्ति ये च गन्ध र्वाप्सरसस्तथाविधाः तान् सर्वान्परजयार्थं शत्रुभ्यो दर्शय ॥ सप्तमी ॥ सर्पः सर्पस्वरूपाः इतरजनाः इतरजनसंज्ञका HT देवाः । यद्वा सर्पः सर्वात्मका देवास्तदपेक्षय इतरजनाः तत्सदृश देवजातयः । रक्षांसि राक्षसाः। ते च चतुर्दष्ट्राः दंशनसाधनचतुर्दन्तयुक्ता: । तन् । श्यावदतः श्यामवर्णदन्तयुक्तान् । एतानपि मायामयान् अमित्रेभ्यो दर्शय । तथा [कुम्भमुष्कान् कुम्भाकृतिमुष्कयुतान् । अर्जुखान् रतास्यान् । स्व भूयसाः स्वायसभीतयो राक्षसाः । ये च उद्यमाः उझतभीतयः । ॐ भूयः स भये । ‘‘पअर्थे कविधानम्” इति कप्रत्ययः ( । । घोरेण रूपेण इत्थं विविधभयजनका रrक्षसा इत्यर्थः । तान् सर्वान् अमित्रेभ्यो माय या दर्शय । अष्टमी ॥ उद वैपय वम्र्बदेमिश्रणामम सिंचः। जयश्च जिष्णुश्चामि जपेतुमिन्द्रमेदिनौ ॥ १४ ॥ उत् । वेषय । वम् । अबूढे । अमित्राणाम् । अमूः। सिचः । जंयंन् । च। जिष्णुः। चु । अमित्रन् । जयंताम् । इन्द्रेऽमेदिनौ ॥१ ॥ हे अर्जुदे त्वम् अमित्राणाम् शत्रुणम् असूः सेनाः शृचः शोचमाना विषावेशजनितशोकार्ताः उद् वेपय उत्कम्पय । ॐ शुच शोके । अ स्मात् ‘’ क्लिष् च” इति क्विप् ५ ।। तथा अमित्रान् शत्रन् जयन परभावयन् जिष्णुः जयशीलश्च अङ्गुदिन्यद्वंदी इन्द्रमेदिनौ इन्द्रेण सह निक्षन्तौ जयताम् अस्माकं जयं कुरुताम् । नवमी । अब्लीनो मृदितः शंयां हुता३ मित्र न्यधंदे । १ B दे आमिश्र ’ for jमित्र. yw wit( A K K B C D E F Sv c-. २ K V शुचः We with X B A C D E R $P ^y vg C. . ३ १iyan'= text and K v जयैश्च. We with A B CBD E KR 3 v c . ४ B १५मि. B K K v c« "मित्रान्. ५ * . . We with P P J. The य scc5 t0 ]y lengthened in t] $a}lhtti