पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ५० सू९ ११.]४४९ काण्डम् । एकादशं शौष्कास्यमनं वर्ततामुमित्रान् मोत मित्रिणः ॥ २१ ॥ उत । सन्तु । हृदयानि । ऊध्ः ः प्राणः । उत्। ईषतु । शौष्कऽआस्यम् । अनु। वर्तताम्। अमित्रांन्। म । उक्त मित्रिणः॥२१॥ शतृणां संबन्धीनि हृदयानि अन्तःकरणानि उत् कसन्तु शरीराद् - इच्छन्तु । तथा प्राणः प्राणवायुः ऊर्वः सन् उदीषतु शत्रुशरीरन्नि च्छतु । ८ ईष गतौ ४ । अमित्रक्षन् शबून शशस्यम ५४ प्कास्यता । भीतिवशाद् आस्यस्य निर्द्रवधम् । तद अनु वीताम्अनु गच्छतु । आस्यशोषणेन शत्रवो म्रियन्ताम् इथयं: । अयं च मिति णः अस्माकं मित्रभूतान् जनान् मा अनुवर्ततम द सेवा आभ्यशैrषा मा भूद इत्यर्थः । द्वितीया । ये च धीर ये चार्धः पराञ्चो बधिराश्च ये। तमसा ये च तपरा अथ बस्ताभिवासिनः । सर्वास्ताँ अंधंदे त्वमूभित्रेभ्यो दृशे कुंरूद्रांश्च ५ दर्शय ॥ २२ ॥ ये । च । धीरः । ये । ऽ । अधीराः । धरतः । 'यधि; । च । ये । तमसः। ये । च । तूपराः। अथो इति । स्तऽअभिधासिनः । सयन् । तान। अबुर्दै। त्वम्। अमित्रेभ्यः । द्दशे। कुरु । उत्ऽअrशने । च। १४३ ३ ४ । दश्य ॥ २२ ॥ ये च धीराः शूरा भटाः ये च अधीराः अशरः कातराः । धयः पराजुखा युद्धात् पलायमानः ये च बधिरः भयवशात् हतश्रवासा मय्यः । तमसां मोहेन ये च तूपराः तूषरः शुङ्गहीनः पशुः । तद्धद अवस्थिताः । अथो अपि च बस्ताविवार्शिनः बस्तश्च अवयश्च बस्त वयः तद्वद् बाशितुं शीलम् एष ते बस्ताविवाशिमः । बस्ताबिध्वनिं ९ * : A B B C D E K K R * v c. ya barri१ तमंश्य, with ; i : the is ३२ ॐ A B B C D E K K R S PP J C V ; .. ३ , P P / C!. P P / C