पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१6४ अथर्वसंहिताभाष्ये कुर्वाणा इत्यर्थः । हे अर्जुदे त्वं सर्वांस्तान स्वमायया उद्भावितान् अ मित्रेभ्यः शत्रुभ्यो दृशे दर्शनाय कु6 पराजयार्थम् । गतम् अन्यत् । । तृतीया । अबुदिश्च त्रिषेधिश्चामित्रन नो वि विंध्यताम् । यथैषामिन्द्र वृत्रहन् हनांम शचीपतेमित्रणां सहस्रशः ॥ २३ ॥ अचूंदिः । च । त्रिऽसंधिः । च । अमित्रन् । नः । वि । विध्यताम् । यथं । एषाम् । इन्द्र। वृत्रऽहुन् । हनांस। शचीऽऽते । अमित्राणाम् । सह स्त्रऽशः ॥ २३ ॥ [ त्रिधिः] कश्चित् सेनामोहको देवः संधित्रयोपेतवायुधाभिमानी व । स च । अर्बदिश्च उभ नः अस्माकम् अमित्रान् शखान् वि वि ध्यताम् विविधं ताडयत्ताम् । हे वृत्रहन् वृत्रस्य हन्तरिन्द्र हे शची पते शच्या देव्याः पते यथा येन प्रकारेण एषाम् अमित्राणाम् शत्रुणां संबन्धिनो जनान् सहस्रशः सहस्रसंख्याकान् एकोद्योगेन हंनाम पर याम । तथा वि विध्यताम् इति संबन्धः । ४‘‘ संख्यैकवचनाच्च वीप्सायाम् ’ इति सहस्रशब्दात् शस् प्रत्ययः % ॥ चतुर्थी । वनस्पतींन् वानस्सुयानोषधीरुत वीरुधः । गन्धर्वाप्सरसः सर्पान् देवान पुण्यजुनान पितृन् । सस्त अंधै त्वमुमित्रेभ्यो दृशे कुरूद्रांश्च न दर्शय ॥ २४ ॥ वनस्पतींन् । खानस्स्यान। ओषधीः। उतै । वीरुधः । गन्धर्वऽअप्सरसः । सर्वान् । श्रीवान् । पुण्यऽजनान् । पितृन् । सर्वान् । तान। अर्जेदे । त्वम् । अमित्रेभ्यः। दृशे । कुरु। उतऽआरान् । च । प्र । दर्शय ॥ २४ ॥ 6 { १ K श्रथा. We with A B B C D E = R S P = Cry C. . A B C , सर्वा. ३ P उप्र. । , witl P / CP .

S' मोक्षको.