पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ अथर्वसंहिताभार या श्रिया संपदा सर्वान, समानान् समानजन्मनः पुरुषान् अति स्था स अतिक्तान्ता । द्विषतः बेट्टन् शशून् अधस्पदम् पादयोरधस्तात. भवेथ् पादयमि क्षिपामि । ४ ‘‘अधः शिरसी पदे’ इति बिसर्जनीयस्य सषम् ४ ॥ तृतीया । परेहि नारि पुनरेहिं क्षिप्रमपां त्वां गोष्ठोयैरुध्द भय तास गृहतद यतमा यज्ञिय् अंसेन द्विभाज्यं धीरीतंरा जहीतात् ॥१३॥ परां । इहि । नारि । पुनः । आ } इहि ! क्षिप्रम् । अपाम् । त्वा । गोs. स्यः । अधिं । अरुक्षत् । भराय । तासां । भ्रीतात ) यतमाः । यज्ञियः । अंसंन् । विभाज्यं । धीरी । इर्देशः । जहीतात् ॥ १३ ॥ उदकाहाँ प्रेष्यते । हे नारि परा इहि परागच्छ उदहरणार्थं प राजुडी जलाशयं गच्छ । तत्र जलं गृहीत्वा क्षिप्रम' शीघ्र पुनरेहि पून रागच्छ । तस्मिन् समये व चाम् अपाम् उदकानां गोष्ठः । गावस्ति ष्ठन्ति पानार्थम् अस्मिन्निति गोष्ठो जलराशिः । ”6 ‘थअर्थ कवि धानस’ इति अधिकरणे कापत्ययः । ‘‘ अम्बाम्बगोभूमि° » इति प स छु । भराय भरणार्थस अध्यरुक्षन् अधिरोहतु । शिरसि आ राहतु । ॐ रूह बीजजन्मनि प्रादुर्भावे । ‘‘शल इगुपधाद् अनिष्टः सः' ” इ िकसभययः । तासां सामानाम् अप मध्ये यतमः या€श्य आपो यज्ञियाः यज्ञार्टी आसंन् अभवन ता गृहीतात् घटादि ना गृहाण । ॐ ग्रह उपादाने । ‘‘तुोस्तातङ् आशिष्यन्यतरस्यार इति हेस्तातङ् अदेशः ४ । यह् । इदानीं बहुवद् उच्यते । हे ऽ दकाहय नार्यः गृहीतात गृहीत घटादिपात्रेषु उदकं पूरयत । $ ‘‘त- स्य ता” इtते तशब्दस्य तत् आदेशः । यतमा इति । ‘‘वर बहूनां १ 9 B C मrष्ठं अध्ये’. We with A B D E K R S v c .२ A R K v आसंन्. We will B C DE P.J B C. } १८ १- - - -


--- -


1 yal!! = 's text in 3' 100 } hau आसन्,