पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ अथवसहेिiभाष्ये षष्ठी । तेषां सर्वेषामीशांना उष्ठित् सं नंखध्वं मित्रा देवंजना यूयस् । इमं संतमं संजित्यं यथालोकं वि तिष्ठध्वम् ॥ २६ ॥ (१७) तेषां सर्वेषाम् । ईशानाः। उत । तिष्ठत । सम् । नह्यध्वम् । मित्र!ः । देवंऽजनाः । यूयम् । इमम् । सम्ऽग्रामम् । सम्ऽजियं । यथाऽलकम् । वि। तिष्ठध्वम् ॥ २६ ॥ तेषां सर्वेषाम् अस्मदीयानां शचूणाम् ईशानाः ईश्वराः शिक्षकाः स तः उन्निष्ठत सं नह्यध्वं च तेषां शिक्षणाय उत्थाय संनद्धा भवत] ) हे मित्रा देवजनाः यूयम् इमम् अस्मदीयं प्रस्तुतं संग्रामं संजित्य अभ्यग् जिचा अस्मदीयान् शबून निरस्य यथालोकम् यथास्थानं वि तिष्ठध्वम् । स्वंस्वं स्थानं गच्छतेत्यर्थः । ॐ, ‘‘समवप्रविभ्यः स्थः’ इति आत्म क = सः।

= नपदम् ४० ॥ [ इति ] पञ्चमेनुवाके तृतीयं सूक्तम् ॥ “उतिष्ठत’ इति सूक्तस्य शत्रुजयकर्मणि संप्रेषणादिषु विनियोग उक्तः । तत्र अयसा ॥ उन्निष्ठत सं नव्यध्वमुदराः केतुर्भिः सह । स इतरजना रक्षांस्युमित्राननं धावत ॥ १ ॥ उत् । तिष्ठत । सम् । नह्यध्वम् । उत्ऽऔराः । केतुऽभि: सह । सर्पः। इतरऽजनाः । रक्षांसि । अमित्रांन । अत्रं । धावात ॥ १ ॥ हे उदाराः औदार्यगुणोपेताः सेनानायकाः केतुभिः अनयैवेंजैः स ह उतिष्ठत युद्धार्थम् उद्भच्छत सं नह्यध्वम् संनद्धाः कचनादिभिः संब द्धा युद्धायुक्ता भवत । यद्वा उदाराः पूर्वोक्त मायामथ में दुहरूषा यातुधानाद्यः । तत्र संबोध्याः । सर्वाः हे सर्वाकृतयो देवजनाः । इ १ S ) :: . way in ) A B B C D E K K R S P¥J C•y C; D . See Ry

  • तक के सबसे कम जाती है।