पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ५ स° १२] ४९० एकादशं काण्डस् । तरजनाः सर्पव्यतिरिक्ता देवजातयः एतसंज्ञाः । हे रक्षांसि राक्षसाः यू यमपि अस्मदीयान् अमित्रान् शबून् अनु धावत अनु पृष्ठतः शीषं ग १ ४७ च्छत ॥ ईशां व वेद् राज्यं त्रिषेधे अरुषः केतुर्भिः सह । ये अन्र्तारै ये दिवि घृथिव्यां ये च मानवाः। त्रिधेस्ते चेतसि दुर्णामांन् उपसताम् ॥ २ ॥ ईशाम् । वुः। वेदं । राज्यम् । त्रिऽसंथे । अरुणैः । केतुऽभि: । सृक् । ये । अन्तरिक्षे । ये । दिवि । पृथिव्याम् । ये । च । मानवाः। त्रिऽधे। ते । चेतसि । द:ऽनामनः । उपे । अक्षम् ॥ २ ॥ अयोमुखाः.सूचीमुखा अथो धिकछत्तीमुखाः क्रव्यादो वातरंहस आ संजनयमित्रान् वर्गे त्रिषेधिन ॥ ३ । अयंऽमुखाः । सूचीमुखाः । अथो इति । विकङ्कतीऽमुखः । कॅव्यऽअर्दः। वातंऽरंहसः। आ । सन्नन्तु । अमित्रांन। वनेण । त्रिऽ संधिना ॥ ३ ॥ द्वितीया । हे अमित्राः वः युष्माकं राज्यम् राष्ट्र त्रिसंधिर्वञ्जाभिमानी देवः ईशां वेद ईशितव्यत्वेन जानातु । युष्मतः अपहृत्य स्ववशं करो वित्यर्थः । $ ईश ऐश्वर्यं । “ इजादेश्च गुरुमतः° >' इति पूर्ववद् आम् प्रत्ययः । कृभ्वस्तियतिरिक्तस्य विदेरनुप्रयोगश्छान्दसः 8 । त्रिसंधे वव्रात्मक देव अरुणैः अरुणवर्णाः केतुभिः आत्मीयैर्ध्वजैः सह । उत्तिष्ठेति शेषः । ये केतवः अन्तरिक्षे उत्पातरूपेण प्रादुर्भवन्ति ये च [दिवि] द्युलोके ये च पृथिव्याम् भूलोके मानवाः मनुष्यसंबन्धिनः कः तवः । तैः केतुभिः सहेति पूर्वत्र संबन्धः । १ IF धैस्स्वे. k ०धेस्थे. v tधेये. we wear धैस्ते ५ith A B C D E B R S P XJ c C De. २ P P = C वेद ऽराज्यंम् ।. We with a yapa. ३ $oP $ ] € S A BR c D E K K R B v C, De. ५ P शुची". ¥J गूची. We with C. ८ p }