पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ : ३ तृतीया । हे त्रिसंधै वे' तव चेतसि संनसि वर्तमानं [दुर्णामानों दुष्टसंज्ञकम् अस्मदीयं शत्रुम् उपाक्षताम् संभजन्ताम् । के पुनस्त इ अयोमुखः अयःसदृशतुण्डयुक्ताः पक्षिणः । सूचीमुखाः सूच्या कारतुण्डयुक्ताः पक्षिणः । अथो अपि च विकङ्कनीमुखाः विकङ्कतः बः हुकण्टको वृक्षविशेषः । ‘‘ छन्दसीवनिप०५ इति मत्वर्थीय ईका विकङ्कतवद् बहुकण्टकयुक्त]मुखाः पक्षिविशेषाः । क्रव्यादः क्रव्यम् आममांसम् अदन्ति भक्षयन्तीति क्रव्यादो गृध्रादयः । व्ये च इति अद भक्षणे इत्यस्माद् विट् प्रत्ययः वातवेगः त्रिसंधिना एतसंज्ञेन देवेन वीण वञ्जायुधाभिमानिना प्रेरिताः सन्तः अमित्रान् अस्मदीयन् शबून आ सजन्तु आसक्ता भवन्तु या संधित्रयोपेतेन वायुधेन आसक्तान् संबद्धान् कुर्वन्तु । य ते व त्रेण हन्येरन् तथा प्रयतन्ताम् इत्यर्थः । यस्य हि निकटे एवंरूपाः प क्षिण उपसन्ति तस्य मरणम् अवश्यं भवतीति शाकुनिकशास्त्रप्रसिद्धिः चतुर्थी । अन्तर्येहि जातवेद् आदित्य कुणपं बहु । त्रिषीरियं सेनां सुहितास्तु मे वशे ॥ ४ ॥ अन्तः । धेहि । जातवेदुः । आदिव्य । कुणेषम् । बहु । त्रिसंधेः । इयम् । सेन। सुऽहिता । अस्तु । मे । वशे ॥ ४ ॥ . ८ ८ ११

वातरंहसः हे जातवेदः जातानां वेदितः सांग्रामिकाने आदित्य । ॐ “ सुप सुलक्’ ” इति विभक्तेर्लक् छ आदिन्यम्” दिवि वर्तमानं सूर्यं बहु बहुलं कुणपम् ।। ॐ तृतीयार्थे द्वितीया & । बहुलेन शवशरीरेण अन्तरिक्षे निपद्यमानेन अन्तर्धेहि आच्छादय । त्रिबँधेर्देवस्य संबन्धिनी इयं सेना से मम वशे। सुहितास्तु सम्यग् निहितास्तु । नया वयं शत्रुन जयेमेंदूत्ययः £ 9 A B B C D E K K R S v C D; P P = सेन MWe with 'ny text in त्रिसंधै त्वे in । ( { if (ou' ४ S text again. 3 T}text in S' }a= दुनमानसुपा' 4 S $ °jace fox two letters instead of °युक्त