पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{अ° ५: सू° १२.] ४९० एकादशं काण्डम् । १३९ पञ्चमी । उतिष्ठ त्वं दैवजुनाउँदे सेनया सह । अयं बलिर्वे आहुतस्त्रिबँधेराहुं तिः प्रिया ॥ ५ ॥ उत् । तिष्ठ । मम् । देवऽजनं अर्धदे। सेनया । सह । अयम् । बलिः । वः । आऽहृतः । त्रिऽसंधेः। आऽहंतिः। मिथा ॥ ५ ॥ हे देवजन देवजातीय अधंदे त्वम् आत्मीयया सेनया सह उतिष्ठ उद्वच्छ । हे अबूदे आहुति हूयमानः पृषदाज्यहोमः वः युष्माकम् अयं बलिः तृप्तिकरो हविर्भागः । यतो बलिप्रियास्त्वदीयाः सर्वाः अतोऽस्म दीयं हूयमानं पृषदाज्यं स्वीकृत्य अस्मदीयान् शबून भारयन्तु इत्यर्थः । तथा त्रिपंधेर्देवस्य या सेना प्राग् उक्ता सापि आहुतिप्रिया अनयाङथा प्रीता सती शीन हिनस्तु ॥ षष्ठी । शितिपदी सं चैतु शच्येयं चतुष्पदी कृत्येमित्रेभ्यो भव निषेधेः सह सेनया ॥ ६ ॥ शितिऽपदी । सम् । छतु । शुष्या । इयंम । चरैःऽपदी । कृत्यै । अमित्रेभ्यः। भव । त्रिऽसंधेः । सह । सेनया ॥ ६ ॥ शितिः श्वेतवर्णः पादे । यस्याः स शितिपदी गौः । सेयं चतुष्पदी पा दचतुष्टयोपेता शरव्या शरूणां बाणानां समूहः शरव्या । ५ ‘‘पा- शादिभ्यो यः ” इति समूहेथे यप्रत्ययः ॐ । शरसंहतिरूपा भूखा सं पंतंतु शचून् संप्राप्नोतु । हे कृत्ये कृत्यारूपिणि शितिपदि त्वम् अमित्रे १P °जना ।. yo with J PC २ S A B B C D E K KR S P p y€ v C= ID ३ & Pp C ". ४ P दम्।. We with *J C1 . 1 >iyna's realings in thi vy: urve infterior " to uns. J: ७trld easily la V* , 12}} |rmrt| fau: at the not 0 0 &l be faithfully altered to } ti> txt such as it was. ५ The 1xtin S has पततु yि |r धातु . ' } ?