पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ५स सू० १२.] ४९० एकदिशं का कण्डम् । १९ १ श्वापदः । मक्षिकाः । सम् । रभन्ताम् । आसऽअद्भः। गृध्रः । कुणपे । रन्ताम् ॥ ६ ॥ अथ जयनन्तरभयीनि कार्याणि प्रर्यते । अन्तरिक्षे अकशे ये हैं मांसि धर्पिणः संचरन्ति ते पक्षिणः अद्ययन्ताम् मृते शत्रुबले मांसभक्ष्ण uय अबrखं निरञ्जनम् । . अय पय गन । अनुक्षतं आत्मनेपदम् . & } तथा दिवि द्युलोके ये पक्षिणश्चरसि तंप्यथा यन्ताम् । तया श्वापदः शुनः पादा इव पादा येषां ते तथोक्ताः श्व सृगालादयः मक्षिकाश्च सं रभन्तम् शत्रुसेनाय शवभेदयंम् उपकम. ताम् । तथा आमादः अभभांसभक्षका गृधाः पक्षिविशेषाः कुणपे श असे संबन्धिशवशरीरे रदन्तम् स्वतुण्डै पादैश्च विलिखन्तु । भक्षणाथ उर्जतम् इत्यर्थः । ॐ रद विलेखने ४ ॥ नवमी । यामिन्द्रेण संधां समर्धेथां ब्रह्मणा च बृहस्पते । तयाहर्मेिन्द्रसंधया सर्वान् देवानिह हुव इतो जंयत् मामुतैः ॥ ९ ॥ + याम् । इन्द्रण ! सधाम् । सम्ऽअर्थान्थाः । ब्रह्मणा । च । वृहस्पत । तयां । अहम् । इन्द्रऽसँधय । सर्वान् i <वाम् । इह । हुवे । इ#ः। ज्य त । सा । अमुतः ॥ ९ ॥ हे बृहस्पते देव इन्द्रेण देवानाम् अधिपतिना ब्रह्मणा च तस्रष्ट्रा मजा पतिना च यां संधान संधानक्रियां प्रतेिजोरूपं समधतः । ॐ . छ दसो वर्णविकारः । संहितवान् असि । तथा च मन्त्रान्तरम् । ५’ इयं वः सा सत्या संधाभूद् याम् इन्द्रेण समर्धार्धम्’’ इति तै० सं० १ ७. ४. ४]। हे इंद्र तया संघीया मतिज्ञारूपया संधानक्रियया सर्वान देवान् . इह अस्मिन् संग्रामे हुवे आलयामि । हे आहूता देवाः इतः १ K A v लेमधेत. We with RB C D E K R S P . = C. De. २ P०अधीताः की. W w; PJ Cr. ३ $ ¥ P J C1 - - - क += सकलक--- | S' rी { तेच्याथय°. ५ S' °रूपं. S' समञ्जस. 4 $ समदध्धभ्. 3 === + म = "-- " + क ""