पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ९२ आसु अस्मदीयासु सेनासु जयत जयं कुरुत । अमुतः असीषु परसे नासु म मा जयत । दशमी ॥ बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंश्रिताः । असुरूक्षपणं वधं त्रिषधिं दिव्याश्रयन् ॥ १० ॥ (१८) बृहस्पतिंः । आङ्गिरसः । ऋचेयः । ब्रह्ऽसंशिताः । असुरऽक्षयंणम् । बँधम् । त्रिऽसैधिम् । दिवि । आ । अश्रयन् ॥ १० ॥ आङ्गिरसः अङ्गिरसः पुत्रो बृहस्पतिः देवमनन्तं ब्रह्मसंशिताः बलणा मन्त्रेण स्वभ्यस्तेन तीक्ष्णीकृता अन्य ऋषयश्च असुरक्षायणम् असुराणां क्ष यकरं वधम् हननसाधनम् आयुधं त्रिषधिम् एतत्संज्ञे देवं संधित्रयोपेतं वजं वा दिवि द्युलोके स्थितम् आश्रयन् असेवन्त । समभजन्तेत्यर्थः । । [इति ] पञ्चमेनुवाके चतुर्थं सूक्तम् ।। • येनासौ शुभ आदिन्यः” इति सूक्तस्य शत्रुसेनाजयकर्मणि विनियोग उक्तः । तत्र प्रथमा ॥ येनासौ गुरु आदित्य उभाबिन्दैश्च तिष्ठतः। त्रिषेधिं देवा अभजन्तौजसे च बलय च ॥ ११ ॥ येनं । असौ । गुरुः । आन्यिः । उभ । इन्द्रः । च । तिष्ठतः। त्रिऽसंधिम् । देवः। अभजन्त । ओजसे । च । बलाय । च ॥ ११ ॥ येन त्रिसंधिना असौ दूरे दिवि दृश्यमान आदित्यः गुरुः रक्षितः असुरकृतोपद्रवपरिहारेण पालितः स आदित्य इन्द्रश्च उभौ येन त्रिसंधि ना वज़ेण बलेन तिष्ठतः स्वस्थाने प्रतिष्ठितौ भवतः तं त्रिसंधिम् असुरक्ष यणम् आयुधभूतं देवं देवाः सर्वे अभजन्त असेवन्त । किमर्थम् । ओ (- - - १ B स्थिताः altervbar or:te int• °fशताः२P बुधम् । . ३ B येनाङWe with A B C D E K K R . S V g- ?