पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ५. सू० १२२] ४९० एकादशं काण्डस् । १९३ असे ओजो नाम शरीरान्तर्गतोऽष्टमो धातुः । बलं तेजः । तस्मै च तत्कार्याय बलाय च । ॐ उयभश् तादथ्ये चतुर्थी $ ॥ द्वितीया । सर्वांल्लोकान्समजयन् देव आहुत्यानय बृहसतिराङ्गिरसो वधं यमसिञ्चतासुझायणं वधम् ॥ १२ ॥ सर्वान् । लोकान्। सम्। अजयन् । दैवाः । आऽन्या । अनर्था । वृहुस्सर्ति: । आङ्गिरसः । वऍम् । यम् । असिञ्चत । असुऽयंणम् । वधम् ॥ १२ ॥ देवाः इन्द्रादयः अनया आहुत्या अनेन पृषदाज्यहोमेन सर्वान् लो कान् समजयन् असुरान् निहत्य प्राप्नुवन् । आङ्गिरसः अङ्गिरसः पुत्रो बृहस्पतिः असुरक्षयणम् असुराणां क्षयकरं [यं] वधम् हननसाधनं वनम् आयुधम् असिचत सेचनेन निर्मितवान् । पृषदाज्याहुतिरेव वव्रात्मना प रिंणतेत्यर्थः । अनया वज्रूपया आहुत्येति पूर्वत्रान्वयः ॥ तृतीया । वृहुस्सतैिराग्निसो वी यमसीिच्चत्तासुतक्षयणं वधम । तेन्हमुटुं सेनां नि लिम्पामि शृहस्पतेमित्रान हन्म्यद्भसः ॥ १३ ॥ बृहस्पतीिः। आङ्गिरसः। वर्जम् । यम् । असिँचत। असुऽक्षयणम् । वधम्। तेन । अहम् । अमूम् । सेनम्। नि । लिम्पामि । बृहस्पते। अमिश्रन्। हुन्म् ि। ओजसा ॥ १३ ॥ पूर्वार्धर्चः पूर्ववद् व्याख्येयः । हे वृहस्पते तेन त्वया निर्मितेन असु राणाम् अन्तकारिणा वीण अहम् अर्जुः शात्रवीः सेनाम् । ६ व्य ययन एकवचन छ । सेनाः नि लिम्पामि नितरां छिनद्मि । से नाच्छेदनानन्तरं तदधिपतीन् अमित्रान् शशून ओजसा आत्मीयेन बलेन नि हन्मि निहिनम्भि । S' omits 'pगो धनुः । १५