पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ अथर्वसंहिताभाध्ये चतुर्थीं । सर्वे देवा आत्यायन्ति ये अश्नन्ति वर्षाऋतम इमां जुषध्वमाहुतिमितो जयत मामुक्तैः ॥ १४ ॥ सवें । बादाः। अतिऽआयन्ति । ये । अश्नन्ति । वषेर्ऽकृतम् । इमाम् । जुषध्वम् । आऽहुतिम् । इतः। जयत । मा। अमुतः ॥ १४ ॥ सर्वे इन्द्रादयो देवाः अत्यायन्ति शबून अतिक्रम्य अस्मदभिमुखम् आ गच्छन्ति । ते विशेष्यन्ते । ये वषट्तम् वषट्सरेण दतं हविः अश्नन्ति दवा भुञ्जते । सर्वे यूयम् अस्मदीयाम आहुतिं जुषध्वम् सेवध्वम् । ते इमाम तया मीता यूयम् इतः । ४ सप्तम्यर्थे तसिल प्रत्ययः $ । आ सु अस्मदीयासु सेनासु जयत जयं कुरुत । अमुतः अमूषु परकीयासु सेनासु मा जयत । तत्र पराजय एव भवत्वित्यर्थः । . पञ्चमी । सर्वे देवा अन्यायंन्तु त्रिपंधेराहुतिः प्रिया। संधां मंहत रैक्षतु ययाग्रे असुरा जिताः ॥ १५ ॥ सवें । दैवाः । अतिऽआयंन्तु । त्रिसंधेः । आऽहुतिः। प्रिया। सम्ऽधास् । महतीम् । एधेत । यय। अग्रे। असुराः । जिताः॥ १५॥ सर्वे इन्द्रादयो देवाः अत्यायन्तिं शङ्न् अतिक्रम्य अस्मदभिमुखम् आ गच्छन्तु । तथा त्रिसंधेः एतन्नाम्नः सेनामोहकस्य देवस्य इयम् अस्म दीया आहुतिः मिया प्रीतिंकरी भवतु । हे देवाः संधाम् जयविषयप तिज्ञां महीम् प्रौढां रक्षत । सा च त्रिसंधेराहुति तां प्रतिज्ञां रक्षतु । यया संधया अग्रे पूर्वं देवासुरयुद्धकाले असुरा जिताः पराजयं प्रापि ताः । तां संधाम् इति पूर्वत्रान्वयः । वायुरमित्राणामिश्रेण्याचंतु । इन्द्रं एषां वाइन प्रति भनतु मा शंकर प्रतिधामिषुम् ।