पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू९१२. ४९० एकादशं काण्डम् ।। १९५ आदित्य ईषामस्त्रं वि नशयतुं चन्द्रमा युतासर्गतस्य पन्थाम् ॥ १६ ॥ वायुः । अमित्रणाम् । इषुऽअग्रणि । आ । अर्बहु । इन्द्रः। एषास् । बाहून् । प्रतेि । भुनक्तु । मा। शकन्। मृतेिऽधाम् । इङ्म। आद्रियः । एषाम् । अस्त्रम् । वि। नाशयतु । चन्द्रमाः । युताम् । अर्ग तस्य । पन्थाम् ॥ १६ ॥ षष्ठी । वायुर्देवः अमित्राणाम् शशूणाम् इवग्राणि इथूणाम् शराणम् अग्राणि आचंतु अभिमुखं गच्छतु । प्रतिकूलवातेन लक्ष्यप्राप्तेः प्रागेव निपात्यन्ताम् इत्यर्थः । तथा इन्द्रो देवः एषां शशूणां बाहून् प्रति भनछु प्रातिकूल्येन भज्ञान् आयुधग्रहणसमथोन् करोतु । झभञ्ज आमर्द ने । रुधादित्वात् श्नम् प्रत्ययः ४. । अतस्ते इषुम् बाणं प्रतिधाम पुनर्धनुषि प्रतिहितां कर्तुं मा शकन् शक्ता न भवन्तु । क्त । माङि लुङि लुदिखात् लेः अङ्क आदेशः ९ ॥ सप्तमी । एषां शीणाम् अस्त्रम् आयुधजातम् आदिन्यः सूर्यो वि ना शयतु सामथैकुण्ठनेन बिनष्टं करोतु । तथा चन्द्रमाः सोमः अगतस्य अ मन्नस्य औजिगमिषतः शत्रोः पन्थाम् पन्थानम् अस्मत्प्राप्युपायभूतं मार्ग युताम् ततः पृथक्कुरुताम् । तादृशं मार्गं शत्रुर्न पश्यवित्यर्थः । *यु मिश्रणामिश्रणयोः । अस्मात् लोटि अदादित्वात् शपो लुक् ४ ॥ अष्टमी । यदि शेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वे तर्दरसं कृधि ॥ १७ ॥ यदि । म ऽऽयुः । देवऽपराः । ब्रह्म । वर्षाणि । चक्रिरे । तनूऽपानंम् । पऽिपानम् । कृण्वानाः । यत् । उपऽहुचिरे । सर्वम् । __ तत् । असम् । कृधि ॥ १७ ॥ २ 3 नशयति. We with A B C D E K K R 3 v c. , २ अचल ।. We with P { C . ३ £ प्रतुि । धम् ।. We widh P J Ce: 1 # आधतु, though the text in S has °प्राण्यांच. z S ’ °यादेन. S On, अ' ’ ॐ श