पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° ५० सू० १२.] ४९० एकादशी काण्डम् । १९७ मुनवद्यमूः सेनां अमित्रांणां न्यधंदे ॥ २० ॥ (३७) शितिऽयदी । सम् । पततु । अत्रिणाम् । अमूः। सिंचः । मुष्यन्तु । अथ। अमूः। सेनः अमित्राणाम् । ॥ २० ॥ । नेिऽअबूढ़े शितिः श्वेतवर्णः पादे यस्याः सा शितिपदी गौः । सा परसेनामध्ये विसृज्यमाना अमित्राणां शत्रुणां नृचः शोचमाना अस्मदायुधैर्निपीड्यमा ना अमूः सेनाः सं पततु संगच्छतु । हे न्यधंदे एतासंज्ञक सर्ष अमि त्राणाम् शत्रुणाम् अमूः दूरे दृश्यमानाः सेना अद्य इदानीं युद्धसमये मुह्यन्तु मूढ भवन्तु । स्वमायावशेन तासा मोह उत्पादयेत्यर्थः । [इति] पञ्चमेनुवाके पञ्चमं सूक्तम् ॥ “मूढा अमित्रा न्यधंदे’ इति सूक्तस्य शत्रुजयकर्मणि विनियोग उक्तः ॥ तत्र यम ॥ मूढा अमित्र न्यधंदे वरैबरम् अष । अनयां जहि सेनया ॥ २१ ॥ मूढाः । अमित्रः। निऽआउँदै । ज़हि । एषाम् । वरंऽवरम् । अनय । जहि । सेनया ॥ २१ ॥ हे न्यधंदे एतत्संज्ञक देव त्वम् अमित्रानं शशून् मूढः वदीयया मा यया मूढान् संजातमोहान् कर्तव्याकर्तव्यविभागज्ञानशून्यान् कुरु । एषां शत्रुणां मध्ये वरंवरम् श्रेष्ठंश्रेष्ठं] जहि मारय । तथा अनया अस्मदी यया सेनया तान जहि । त्वत्प्रसादाद् अस्मदीयापि सेना जयं लभताम् इत्यर्थः । द्वितीया । यश्च कवची यश्चकवचो३मित्रो यश्चाधमैनि । ज्यापाशैः कवचपाशैरमुनाभिहतः शयाम् ॥ २२ ॥ १ K v शुधैः . We with P *= CY . २ B C D E F sc» यधर्मनि. ३ B C D J B S -रथ्मंना. K ०रश्मंना ’. ।We with A B K V. 1 3 मूढा त्वदी. h o