पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ अथर्वसंहिताभाष्ये यः च । कवची । यः । च। अकवचः । अमित्रः। यः च अज्मनि। ज्याऽपाशै:। कवचऽपाशैः । अङमैना । अभिहतः । शयाम् ॥ २२ ॥ यः शत्रुः कवची कवचबान् तनुत्रेणावृतशरीरः यश्च शत्रुः अकवचः कवचरहितः अनावृतशरीरः यश्च अमित्रः शत्रुः [अज्मनि] अजंति ग छत्यनेनेति अज्म रथादि यानम् तत्र वर्तते स सर्वः शत्रुः ज्यांपाशैः स्वस्वधनुर्गतैमवपाशैः कवचपाशैः वर्मबन्धनपाशैः अज्मना रथादिना त त्रयैः पाशैश्च अभिहितः बद्धः शया शेताम् । ऊ ‘‘लोपस्त आ त्मनेपदेषु ’’ इति नलोपः $ । अयम् अर्थः । यद्यत् स्वरक्षणाय ध ःकवचादिकम् आबध्यते तदेव तस्य गतिप्रतिबन्धकं भवत्विति ॥ तृतीया । ये वर्मिण्ये येबर्माणों अमित्रा ये च वर्मिणः। सर्यास्त अंधंदे हतांशानदन्तु भूम्णम् ॥ २३ ॥ ये । धर्मिण: । ये । अवर्माणः। अमित्रः। ये। चु । वर्मिणः। सवन् । तान् । अर्जुवें । हृतान् । श्वानः । अन्तु । भूम्यम् ॥ २३ ॥ उक्त एवाय । विनियते । ये शत्रवो वर्मिणः वर्मण शवारककवचेन युक्ताः ये अधर्माण: वर्मरहितः ये च [अमित्राः] शत्रवो वर्मिणः वर्भ कवचव्यतिरिक्तं शस्त्रनिवारकम् तद्युक्तः । तदाच्छन्ना इत्यर्थः । हे अ बँदे तान् सर्वान् त्वया हतान् मारितान् भूम्याम् दृथिव्यां निपतितान् श्वानः श्वसृगालाद्यः श्वापदाः अदन्तु भक्षयन्तु । चतुर्थी । ये रथिनो ये अर्था अंसादा ये च सुदिनः । संबनदन्तु तान् हुतान गृध्रः श्येनाः पतत्रिणः ॥ २४ ॥ १ p P J crअस्मंनि । २ P = / Cn अमना ।. ३ B gॐ सर्वांस्त. ४ B सर्वोददन्तु . K cम्रनन्दन्तु v सर्वान्रदन्तु. We with AAD E F R & Co. 18 अन्भति. S यापाशैः । लोपः लोपः tor ज्यापाशैःDid Sayana mean यापाशैः। जकारलोपः? }}is text to ) ia s’ , थापrशैः,