पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ० ५.. सू० १२.] ४९० एकादशं काण्डम् । । ये । रथिनः । ये । अरथाः। असादः । ये । च । सादिनः। सवन् । अन्तु । तान् । हुतान् ' गृधः । श्येनाः । पतत्रिणः ॥ २४ ॥ ये शत्रवो रथिनः रथारूढाः ये च अरथाः रथरहिताः ये च अ सादाः अश्वादियानरहिताः पदातयः ये च सादिनः अश्वारूढाः हे अ बँदे त्वत्प्रसादेन अस्माभिर्हतान् मारितान् तान् सर्वान् शचून गृभादयः पक्षिणो रैदन्तु विलिखन्तु । नवैर्मुखेन विलिख्य भक्षयनिचयर्थः। ॐ रद विलेखने इति धातुः ॐ ॥ १९९ पञ्चमी । सहस्रकुणपा शेतामामित्री सेना समरे वधनां । विविंद्धा ककुजाकृता ॥ २५ ॥ सहयेंऽकुणपा । शेताम् । आमित्री । सेन । सुम्ऽअरे । वृधानम् । विऽविद्धा । ककजाऽकृता ॥ २५ ॥ आमित्री अमित्रसंबन्धिनी शत्रवी सेना अस्मदीयां सेनां प्राप्य च धानाम् हननसाधनानाम् आयुधानां समरे संगमने सति विविझा विच धशत्रपातेन हता सहस्रकुणपा असंख्यातशधयुक्ता सती ककजाता कु सितजनना विलोलजनना था कृता भवतु । षष्ठी । मर्माविधं रोर्शवतं सुपर्णादंन्तुं दुश्चितं मृदितं शयनम् । य इमां प्रतीचीमाहुतिममित्रों नो युयुत्सति ॥ २६ ॥ मर्माविर्धम् । रोम्नवत। सुऽप्यैः। अदन्तु । दुःचितंम । मृदितम् । शयनम्। यः। इमाम् । प्रतीचींम् । आऽहुतिम् । अमित्रः । न; युयुत्सति ॥ २६ ॥ सुपर्णाः शोभनपतनैः शरैः मर्माषिधम् मर्मसु स्तनमूलादिस्थानेषु वि १ E शत’ Ind X मा' & or शेता'. We witl; A B C D E K B S P P . CP v C. . २ Dc ‘रवंतु corrected to °बंd . A B C D E K K R Scv मूर्पतुः । e with । be P C: ३ P. अर्दत । #c+ अवतुं ।, whi we hot. 1 S’ अश्यरूढाः2 %ya¢a's text in $W is सेनाभ for शेताम् . ७